SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ ५२ श्याम-लक्षणाद् वासिष्ठे ॥ ६१७४ | [ श्यामलक्षणात् ] श्यामश्च लक्षणश्च = श्यामलक्षणम्, तस्मात् । [ वासिष्ठे] वासिष्ठ सप्तमी ङि । [ श्यामेयो वासिष्ठः ] श्याम । श्यामस्यापत्यं वृद्धि: । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । = [ श्यामायनोऽन्यः ] श्यामस्यापत्यं 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । [ श्यामि ] श्यामस्यापत्यम् । अत इञ्' (६।११३१) इम्प्र०→ इ [ लाक्षणेयो वासिष्ठः ] लक्षणस्यापत्यं लाक्षणेयः । अनेन एयण्प्र० एय । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७१४१) वृ० आ। 'अवर्णेवर्णस्य' (७४६८) अलुक् । = श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । = श्यामायनः | 'अश्वादेः' (६|१|४९) आयनञ्प्र० → आयन 1 = [ लाक्षणिरन्यः ] लक्षणस्यापत्यं लाक्षणि: । 'बाह्वादिभ्यो गोत्रे ( ६ १ ३२) इञ्प्र० इ 'वृद्धि: स्वरे ० ' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । अन्य प्रथमा सि || विकर्ण - कुषीतकात् काश्यपे ॥ ६१७५ ॥ [ वैकर्णेयः काश्पयः ] विकर्णस्यापत्यं वृ० ऐ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । श्यामेयः । अनेन एयण्प्र० एय । वृद्धिः स्वरे० ' (७|४|१) [ विकर्णकुषीतकात् ] विकर्णश्च कुषीतकश्च = विकर्णकुषीतकम्, तस्मात् । [ काश्यपे] काश्यप सप्तमी ङि । = [ ध्रुवः ] भ्रू पञ्चमी ङसि 'धू-श्नो' [ ध्रुव्] ध्रुव् प्रथमा सि 'दीर्घयाव् [च] च प्रथमा सि । वैकर्णेयः । अनेन एयण्प्र० एय वृद्धिः स्वरेष्वादे० ' (७४१) [ वैकणिरन्यः ] विकर्णस्यापत्यम् । 'बाह्वादिभ्यो गोत्रे' (६।१।३२) इञ्प्र० इ । 'वृद्धिः स्वरे० ' (७|४|१) वृ० ऐ । ‘अवर्णेवर्णस्य' (७|४|६८) अलुक् । = [ कौषीतकेयः काश्यपः ] कुषीतकस्यापत्यं कौषीतकेयः अनेन एयण्प्र० एय वृद्धिः स्वरे०' (७७४१) वृ० औ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । [ कौषीतकिरन्यः ] कुषीतकस्यापत्यम् । 'बाह्वादिभ्यो गोत्रे' ( ६ |१| ३२ ) इञ्प्र० इ ॥छ । भुवो ध्रुव् च ॥ ६१४७६ ॥ (२२११५३) उब् । व्यञ्जनात् से: ' (११४१४५) सिलुक् । [ भ्रौवेयः] भ्रू । भ्रुवोरपत्यम् । यथा चुलुकस्यापत्यसंभवः तथा भ्रुवोऽपि । अनेन एयण्प्र० एय “भ्रुव्” आदेशश्च । ‘वृद्धिः स्वरेष्वादेञ्णिति तद्धिते' (७|४|१) वृ० औ । प्रथमा सि । 'सो रु: ' (२२१७२) स०र० ॥छ कल्याण्यादेरिन् चान्तस्य ॥ ६१७७ ॥ [ कल्याण्यादेः ] कल्याणी आदिर्यस्य सः - कल्याण्यादिः, तस्मात् ।
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy