SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ षष्ठाध्यायस्य प्रथमः पादः ॥ [ आत्रेय: ] अत्रि । अत्रेरपत्यम् = आत्रेयः । । [ आहेयः ] अहि । अहेरपत्यम् = आहेयः । [ दौलेयः ] दुल्यते पूरेण । 'नाम्युपान्त्य - कृ०' (उणा० ६०९) इप्र० कित् । दुलेरपत्यं = दौलेयः । [ वालेयः ] वलि । वलेरपत्यं = वालेयः । । । । [ नैधेयः] निधि निधेरपत्यं नैधेयः सर्वत्र अनेन एयण्प्र० एय वृद्धिः स्वरे०' (७|४|१) वृद्धिः । 'अवर्णेवर्णस्य' (७४६८) इलुक् । = = [ दाक्षिः ] दक्ष । दक्षस्यापत्यं वृद्धं दाक्षि: । 'अत इब्' (६।१।३१) इञ्प्र० इ 'वृद्धि: स्वरे०' (७७४१) वृ० आ 'अवर्णेवर्णस्य' (७|४६८) अलुक् । [ दाक्षायणः ] दक्ष । दक्षस्यापत्यं वृद्धं = दाक्षिः । ‘अत इञ्' (६।१।३१ ) इञ्प्र० इ । 'वृद्धिः स्वरे० ' (७४।१) वृ० आ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । दाक्षेरपत्यं युवा दाक्षायणः । 'यत्रिजः' (६|१|५४) आयनण्प्र० → आयन । 'वृद्धिः स्वरे०' (७|४|१) वृद्धि: । 'अवर्णेवर्णस्य' (७|४|६८) इलुक् । र पूवर्णानो ण० ' (२।३।६३) न० ० । । । = [ मारीचः ] मरीचि । मरीचेरपत्यं मारीचः 'ङसोऽपत्ये' (६।१।२८) अण्प्र० अ वृद्धिः स्वरे० ' (া४া१) वृ० आ । 'अवर्णेवर्णस्य' (७|४|६८) इलुक् । [ शाकन्धेयः ] शक । शकस्य राज्ञोऽपत्यानि = शकाः । 'राष्ट्र क्षत्रियात् सरूपाद् राजाऽपत्ये द्विरम्' (६|१|११४) अप्र० । 'बहुष्वस्त्रियाम्' (६।१।१२४) अग्लुप् । 'अन्धण् दृष्ट्युपसंहारे' (१८८४) अन्धू 'चुरादिभ्यो णिच्' (३।४।१७) णिच्प्र० शकानन्धयति शकन्धिनिपातः । शकन्धेरपत्यं शाकन्धेयः । पारिधेयः । = [ पारिधेयः ] परिधि । परिधेरपत्यं [ शाकुनेयः ] शकुनेरपत्यं शाकुनेयः । [ आतिथेयः] अतिधेरपत्यम् = आतिथेयः । 'शुभ्रादिभ्यः' (६।१।७३) सर्वेषु एयण्प्र० एय । 'वृद्धिः स्वरेष्वादणिति०' (७|४|१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७|४|६८) इलुक् । ॥छ । ५१ = [ शुभ्रादिभ्यः] शुभ्र आदिर्येषां ते = [ शौभ्रेयः ] शुभ्रस्यापत्यं = शौभ्रेयः 'अवर्णेवर्णस्य' (७|४।६८) अलुक् । शुभ्रादिभ्यः || ६|१|७३ || शुभ्रादयः तेभ्यः । = 2 । अनेन एयण्प्र० एय । 'वृद्धिः स्वरेष्वादेणिति०' (७|४|१) वृ० औ । । [वैष्टपुरेय: ] विशिष्टानि निवेशितानि प्रविष्टानि वा पुराणि यत् तद् = विष्टपुरम् । विष्टपुरस्यापत्यं = वैष्टपुरेयः । अनेन एयण्प्र० एय । 'वृद्धिः स्वरेष्वादे० ' ( ७|४|१) वृ० ऐ। 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । मखण्ड्वादीनां विमात्रन्तानां 'शिवादेरण्' (६।१।६०) 'अदोर्नदी 'ङसोऽपत्ये ' मानुषीनाम्नः' (६।१२६७) (६।१।२८) अणोऽपवादः । विधवायाः 'क्षुद्राभ्य एरण् वा' (६।१।८०) एरणोऽपवादः । सुदामन् - सुनाम्नोः बाह्वादित्वात् इञा समावेशार्थः, शुभ्रस्य तु ज्येन समावेशार्थः पाठः ॥छ|| -
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy