SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ षष्ठाध्यायस्य चतुर्थः पादः ॥ ३७७ तत्राधेयस्य-ओदनादेः प्रमाणानतिरेकेण धारणं सम्भवः । अतिरेकेणावहारः । [प्रास्थिकः कटाहः, प्रास्थिकी स्थाली] प्रस्थं पचहारः । प्रस्थं पचति सम्भवत्यवहरति वा = प्रास्थिकः कटाहः । कडादि इति नाम प्रसिद्धिः । प्रास्थिकी । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० → इक । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'अणजेयेकण' (२।४।२०) ङी । [खारीकः] खारी । खारीं पचति सम्भवत्यवहरति वा = खारीकः । 'खारी-काकणीभ्यः कच्' (६।४।१४९) कच्प्र० → क । 'न कचि' (२।४।१०५) इत्यनेन ह्रस्वनिषेधः । [कौडविकः ] कुडवं पचति सम्भवत्यवहरति वा = कौडविकः । अनेन 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० → इक । वृद्धिः औ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । सम्भवतिः संमात्यर्थेऽकर्मकः, धारयत्यर्थे सकर्मकश्च । सम्भवतीति च सकर्मक इह ग्राह्यः । सम्भवति अवगृह्णातीत्यर्थः । चकारः पचत्यर्थेन सह सम्भवदवहरतोः समुच्चयार्थः, तेनोत्तरत्र यस्याप्यनुवृत्तिः ॥छ।। पात्रा-ऽऽचिता-ऽऽढकादीनो वा ॥ ६।४।१६३ ।। [पात्राऽऽचिताऽऽढकात् ] पात्रश्च आचितश्च आढकश्च = पात्राऽऽचिताऽऽढकम्, तस्मात् । [ईनः ] ईन प्रथमा सि । [वा] वा प्रथमा सि । [पात्रीणः, पात्रिकः, पात्रीणा, पात्रिकी स्थाली] पात्रं पचति सम्भवत्यवहरति वा = पात्रीणः । अनेन ईनप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । एवम्-पात्रिकः । 'इकण्' (६।४।१) इत्यनेन इकण्प्र० → इक । वृद्धिः । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । 'आत्' (२।४।१८) आप्प्र० । 'अणजेयेकण-नञ्-स्नञ्-टिताम्' (२।४।२०) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् । स्थाली । [आचितीना, आचितिकी, आढकीना, आढकिकी] आचितं आढकं च पचति सम्भवत्यवहरति वा । स्वमते पुल्लिङ्गः । परमते स्त्री-नपुंसकः । आचितीना, आढकीना । अनेन ईनप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'इकण्' (६।४।१) इकणप्र० → इक । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'अणजेयेकण्०' (२।४।२०) ङी। पात्रादयः परिमाणशब्दाः ॥छ। द्विगोरीनेकटौ वा ॥ ६।४।१६४ ॥ [द्विगो: ] द्विगु पञ्चमी ङसि । [ईनेकटौ ] ईनश्च इकट् च = ईनेकटौ । [वा] वा प्रथमा सि । [द्विपात्रीणः, द्विपात्रिकः, द्विपात्रः, द्विपात्रीणा, द्विपात्रिकी, द्विपात्री] द्वे पात्रे पचति संभवत्यवहरति वा = द्विपात्रीणः, द्विपात्रिकः । अनेन ईन - इकट्प्र० → इक । अनयोविधानसामर्थ्यान्न लुप् । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । एवम्-द्विपात्रः । 'संभवदवहरतोश्च' (६।४।१६२) इकण्प्र० । 'अनाम्न्यद्विः प्लुप्' (६।४।१४१) लुप् । एवमग्रेऽपि । 'आत्' (२।४।१८) आप्प्र० । 'अणजेयेकण' (२।४।२०) ङी । 'परिमाणात् तद्धित०' (२।४।२३) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् । Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st .30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013) [377]
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy