SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ २९६ [ अर्जुनकः] अर्जुनं भजति = अर्जुनकः । अनेन अकप्र० । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । अर्जुनशब्दः क्षत्रियवाचीत्युत्तरेणाकञ् स्यात्, केनैव सिद्धेऽकविधानम् [ वासुदेवकः] वासुदेवस्य भार्या = वासुदेवी । 'धवाद्योगादपालकान्तात्' (२|४|५९) ङी । वासुदेवीं भ वासुदेवकः । अनेन अकप्र० । 'जातिश्च णि- तद्धितय - स्वरे' (३।२।५१) पुंवद्भावः । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । [ अर्जुनकः ] अर्जुनस्य भार्या अर्जुनी 'धवाद्योगाद० (२२४५९) ङी अर्जुनीं भजति अर्जुनकः । अनेन अकप्र० । 'जातिश्च णि० ' ( ३।२२५१) पुंवद्भावः । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । इत्येवमर्थम् । अन्यथा के सति पदान्तत्वात् 'अवर्णेवर्णस्य' (७|४|६८) अप्रवृत्ती 'यादीदूत के' (२२४११०४ ) इति ह्रस्वत्वे वासुदेविकः, अर्जुनिक इति अनिष्टे रूपे स्याताम् । अकप्रत्यये तु इष्टे रूपे स्याताम् ॥छ। गोत्र-क्षत्रियेभ्योऽकञ् प्रायः || ६।३।२०८ || [ गोत्रक्षत्रियेभ्यः ] गोत्रं च क्षत्रियाश्च = गोत्रक्षत्रियाः, तेभ्यः । [ अकञ्] अकञ् प्रथमा सि । = = = [प्रायः ] प्रायस् 'क्रियाविशेषणात् ' (२।२।४१) अम् । 'अव्ययस्य' (३।२।७) लुप् । [ ग्लौचुकायनकः ] ग्लुचुकस्यापत्यं ग्लुचुकायनिः । 'अदोरायनिः प्रायः', (६।१।११३) आयनिप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । ग्लुचुकार्यानं भजति ग्लौचुकायनकः । अनेन अकञ्प्र० स्वरेष्वादेज्गिति०' (७४१) वृद्धिः औ 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । 1 = = अक वृद्धिः । [ औपगवकः ] गो: उप- समीपमुपगुः । 'गोश्चान्ते० ' (२२४२९६) स्वः । उपगोरपत्यमौपगवः । 'ङसोऽपत्ये ' (६११२८) अण्प्र० अ । 'वृद्धिः स्वरे०' (७|४|१) वृद्धिः औ 'अस्वयम्भुवोऽव्' (७४/७०) अव् । औपगवं भजति = औपगवकः । अनेन अकञ्प्र० अक वृद्धि: स्वरे०' (७४१) वृद्धिः 'अवर्णेवर्णस्य' (७४/६८) अलुक् । [ दाक्षकः] दक्षस्यापत्यं = दाक्षि: । 'अत इञ्' (६।१।३१) इञ्प्र० इ । 'वृद्धिः स्वरे०' (७|४|१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७१४/६८) अलुक् । दाक्षिं भजति दाक्षकः । अनेन (७|४|१) वृद्धि: । 'अवर्णेवर्णस्य' (७|४|६८) इलुक् । अकञ्प्र० अक । 'वृद्धिः स्वरे० ' [ गार्गकः] गर्गस्यापत्यं वृद्धं = गार्ग्य: । 'गर्गादेर्यञ्' (६।१।४२ ) यञ्प्र० य । 'वृद्धिः स्वरे० ' (७|४|१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७७४२६८) अलुक् तद्धितयस्वरेऽनाति' (२२४/९२) यलुक्। प्रथमा सि । 'सो रु' (२१११७२) स०र० । = [ गार्ग्यायणकः ] गर्गस्यापत्यं वृद्धं = गार्ग्य: । 'गर्गादेर्यञ्' (६।१।४२) यञ्प्र०य । 'वृद्धिः स्वरे० ' ( ७४१) । । वृद्धिः आ 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । गार्ग्यस्यापत्यं युवा गार्ग्यायणः । यञिञः' (६।१।५४) आयनण्प्र० → आवन । 'वृद्धिः स्वरे० (७|४|१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४६८) अलुक् । गार्ग्यायणं भजति गार्ग्यायणकः । अनेन अकञ्प्र० अक । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । प्रथमा सि । 'सो रु: ' (२।१।७२) स० = → र० । = [ नाकुलकः] नकुल । नकुलं भजति नाकुलकः । अनेन अकञ्प्र० अक 'बृद्धिः स्वरे०' (७७४१) वृद्धि: आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (C) 1st 30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013) [296]
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy