SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ षष्ठाध्यायस्य तृतीयः पादः ॥ [ नैशिकः ] निशासहचरितमध्यवनं निशा, तत्र जयी [ प्रादोषिकः ] प्रदोषसहचरितं प्रदोषस्तत्र जयी = प्रादोषिकः । = । = । कदम्बपुष्पम् । कदम्बपुष्पे देवं कादम्बपुष्पिकम् । 'कालाद् [ कादम्बपुष्पिकम् ] कदम्बपुष्पसहचरितः कालः देये ऋणे' (६।३।११३) इत्यनेन यथाविहितमनेन इकण्प्र० इक । वृद्धिः आ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । सि-अम् । = [वैहिपलालिकम् ] व्रीहिपलालसहचरितः कालः = व्रीहिपलालम् । व्रीहिपलाले देयं ऋणं व्रैहिपलालिकम् । 'कालाद् देवे ऋणे' (६| ३ | ११३ ) इत्यनेन यथाविहितमनेन इकण्प्र० इक वृद्धिः ऐ। 'अवर्णेवर्णस्य' (७१४६८) अलुक् । सि-अम् ॥छ|| नैशिकः । शरदः श्राद्धे कर्मणि ।। ६।३।८१ ॥ = [ शरद: ] शरद् पञ्चमी इसि । [ श्राद्धे ] श्राद्ध सप्तमी ङि । [ कर्मणि] कर्मन् सप्तमी ङि । [ शारदिकं श्राद्धं कर्म ] शरदि भवं शारदिकम् । अनेन इकण्प्र० इक । वृद्धिः आ । श्रत् 'डुधांग्क् धारणे च' (१९३९) धा श्रद्धानं = श्रद्धा | ‘मृगयेच्छा-याच्ञा - तृष्णा - कृपा - भा-श्रद्धा-अन्तर्द्धा' (५|३|१०१) अ० अ । 'समानानां०' (११२११) दीर्घः । श्रद्धा प्रयोजनमस्य । = । श्राद्धम् । 'चूडादिभ्योऽण्' ( ६ |४| ११९) अण्प्र० । वृद्धिः आ 'अवर्णैवर्णस्य (७१४२६८) आलुक् । सि-अम् । [ शारदं दधि] शरदि भवं दधि ॥ २२९ = [शारदः श्राद्धः ] शरदि भवः = शारदः। भर्तु सन्ध्यादेरण्' (६|३|८९) अण्प्र० अ वृद्धिः आ श्रद्धा अस्यास्ति = श्राद्धः । 'प्रज्ञा-श्रद्धा-ऽर्चा- वृत्तेर्ण:' (७|२|३३ ) णप्र० अ । वृद्धिः आ । 'अवर्णेवर्णस्य' (७|४|६८) आलुक् । श्रद्धावानित्यर्थः । । । = [शारदं विरेचनम् ] शरदि भवं शारदम्। भर्तु सन्ध्यादेरण्' (६।३।८९) अण्प्र० अ वृद्धिः आ । सिअम् ॥छ|| नवा रोगा - ऽऽतपे || ६|३|८२ ॥ [ नवा ] नवा प्रथमा सि । [ रोगाऽऽतपे] रोगश्च आतपक्ष - रोगाऽऽतपम्, तस्मिन् । [ शारदिकः शारदो वा रोगः ] शरदि भवः = शारदिकः । अनेन इकण्प्र० इक । वृद्धिः आ । पक्षे 'भर्तुसन्ध्यादेरण्' (६।३।८९) अण्प्र० अ । वृद्धिः । रोगः । [ शारदिक: शारद आतपः ] शरदि भवः = शारदिकः । अनेन इकण्प्र० इक । वृद्धिः आ । पक्षे 'भर्तुसन्ध्यादेरण (६।३।८९) अण्प्र० अ वृद्धिः । आतपः । = शारदम् । ‘भर्तु-सन्ध्यादेरण्' (६।३।८९) अण्प्र० अ । वृद्धिः । स-अम् । Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (C) 1st 30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013) [229]
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy