SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ विषय: आर्हदर्थे कच् (क) प्रत्ययविधानम् । आर्हदर्थे जातस्य [इकट्- इकणादि ] प्रत्ययस्य लुब्विधानम् । मूल्यै: क्रीते यथाविहितं [इकणादि] प्रत्ययविधानम् । तस्य वापे यथाविहितं [इकणादि] प्रत्ययविधानम् । तस्य शमने कोपने च यथाविहितं इकण् (-इक) प्रत्ययविधानम् | तस्य हैतो संयोगे उत्पाते वा) यथाविहितं [इकणादि] प्रत्ययविधानम् XX तस्य हेतौ (संयोगे उत्पाते वा) यप्रत्ययविधानम् । तस्य हेतौ (संयोगे उत्पाते वा ) ईयप्रत्ययविधानम् । तस्य हेतौ (संयोगे उत्पाते वा) अ (अ) प्रत्ययविधानम् । षष्ठ्या ईश- ज्ञातयोः अञ् (अ) प्रत्ययविधानम् । षष्ठ्या ज्ञाते यथाविहितं [इकण्- ( इक ) ] प्रत्ययविधानम् । सूत्राङ्कः ६|४|१५० ६|४|१५१ ६|४|१५२ ६४१५३ ६|४|१५४, ३|४|१५५ ६|४|१५४ ६|४|१५६ ६|४|१५६ ६|४|१५७ तदत्रास्मै वा वृद्धयादिषु यथाविहितं [-य-इकादि ] प्रत्ययविधानम् । ६।४।१५८, ६४१५९ तदत्रास्मै वा वृद्धयाद्यन्यतमे देये य-इकप्रत्ययविधानम् । ६|४|१६० तं पचति अञ् (अ) प्रत्ययविधानम् । ६|४|१६१ तं पचत्सम्भवदवहरदर्थेषु यथाविहितं [इकणादि ] प्रत्ययविधानम् | ६ | ४|१६२ तं पचत्सम्भवदवहरदर्थेषु ईनप्रत्ययविधानम् । ६|४|१६३-६|४|१६५ तं पचत्सम्भवदवहरदर्थेषु इकट् (इक) प्रत्ययविधानम् । ६४ १६४, ६४ १६५ तं हरद्वहदावहदर्थेषु इकण् (-इक) प्रत्ययविधानम् । ६|४|१६६ तं हरद्वहदावदर्थेषु क- इकप्रत्ययविधानम् । ६|४|१६७ सोऽस्य भृत्याद्यर्थेषु यथाविहितं [क- इकणादि ] प्रत्ययविधानम् । ६|४|१६८ सोऽस्य माने यथोक्तं [इकणादि ] प्रत्ययविधानम् । सोऽस्य माने विशत्यादयः शब्दाः [शत्-शदादयः ] प्रत्ययान्ता निपात्यन्ते । सोऽस्य माने वैश चात्वारिंश डण् (अ) प्रत्ययान्तो निपात्यते । सोऽस्य माने वर्गे पञ्चत् दशत् अत्प्रत्ययान्तौ निपात्येते । सोऽस्य माने स्तोमे डट् (-अ) प्रत्ययविधानम् । तमर्हति यथोक्तं [इकणादि ] प्रत्ययविधानम् । तमर्हति यप्रत्ययविधानम् । तमर्हति इयप्रत्ययविधानम् । तमर्हति ईयप्रत्ययविधानम् । तं नित्यमर्हति यथोक्तं [इकण्] प्रत्ययविधानम् । तं नित्यमर्हति यप्रत्ययविधानम् । तमर्हति शालीनादयः शब्दा ईनञ् (-ईन) प्रत्ययान्ता निपात्यन्ते । ६४१४९ ६|४|१४१-६।४।१४८ ६|४|१६९-६|४|१७२ ६|४|१७३ ६४१७४ ६४१७५ ६|४|१७६ ६|४|१७७ ६४ १७८, ६४ १८०, ६ ४ १८१ ६|४|१७९ ६|४|१८० ६|४|१८१ ६।४।१८२, ६।४।१८३ ६|४|१८४ ६|४|१८५ पत्राडूः ३६९ ३६४-३६८ ३६९ ३७० ३७१ ३७१ ३७२ ३७२ ३७३ ३७३ ३७४ ३७४, ३७५ ३७६ ३७६ ३७६ ३७७, ३७८ ३७७, ३७८ ३७८ ३७९ ३७९ ३७९-३८२ ३८२ ३८४ ३८४ ३८४ ३८४ ३८५, ३८६ ३८५ ३८६ ३८६ ३८६ ३८७ Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 Mukhpage 1st Proof 14-11-2013 / 2nd 17-11-2013 [xx]
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy