SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ १७२ अधर्म-क्षत्र- त्रि-संसर्गाऽङ्गाद् विद्यायाः || ६ २ १२१ ॥ । = [ अधर्मक्षत्रत्रिसंसर्गाऽङ्गात् ] धर्मश्च क्षत्रश्च त्रिश्च संसर्गश्च अङ्गश्च धर्मक्षत्रत्रिसंसर्गाऽङ्गम् । न धर्मक्षत्रत्रिसंसर्गाऽङ्गम् अधर्मक्षत्रत्रिसंसर्गाङ्गम् 'नज' (३।२।१२५) न० अ० तस्मात् । - [विद्यायाः ] विद्या पञ्चमी ङसि । 'आपो ङितां यै यास् - यास्याम्' (१।४।१७) ङसि० यास् आदेशः । [ वायसविद्यिकः ] वाय 'षोंच् अन्तकर्मणि' (१९५०) षो । 'षः सोऽष्ट्यै० ' (२।३।९८) सो। 'आत् सन्ध्यक्षरस्य' (४।२।१) सा । वायं गतिं चटकादीनां स्वतीति वायसः । 'आतो डोऽह्वा वा म:' (५११७६) प्र० 'डित्यन्त्यस्वरादेः' (२|१|११४) अन्त्यस्वरादिलोपः । वायसस्य विद्या वायसविद्या, तां वेत्यधीते वायसविधिकः । अनेन इकप्र० इक वृद्धिः 'अवर्णेवर्णस्य' (७|४|६८) आलुक् । - श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । = = [ धार्मविद्यः ] धर्मस्य विद्या धर्मविद्या, तां वेत्यधीते वा → अ वृद्धिः आ 'अवर्णेवर्णस्य' (७|४|६८) आलुक् । = = [ सार्पविद्यिकः ] सर्पस्य विद्या = सर्पविद्या, तां वेत्त्यधीते वा = सार्पविधिकः । अनेन इकण्प्र० । शेषं पूर्ववत् । [ वैद्यः ] विद्यां वेत्त्यधीते वा = वैद्य: । 'तद् वेत्त्यधीते' (६।२।११७) अण्प्र० अ । वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७|४|६८) आलुक् । = = अ । वा [ क्षात्रविद्यः ] क्षत्रस्य विद्या क्षत्रविद्या, तां वेत्यधीते वा = क्षात्रविद्य: । 'तद् वेत्त्यधीते' (६।२।११७) अण्प्र० → अ वृद्धिः आ 'अवर्णेवर्णस्य' (७|४|६८) आलुक् प्रथमा सि । 'सो रु' (२२१३७२) स० २० । = = धार्मविद्य: । 'तद् वेत्त्यधीते' (६।२।११७) अण्प्र० [ त्रैविद्यः ] त्रि अवयव विद्या मण्ड्यते । यवयवा विद्या = त्रिविद्या । मयूरव्यंसकादित्वात् मध्यमपदलोपी समासः । तां वेत्त्यधीते वा त्रैविद्यः । तद् वेत्त्यधीते' (६।२।११७) अण्प्र० अ वृद्धिः ऐ। 'अवर्णेवर्णस्य' (७|४|६८) आलुक् । अत्र त्रिविद्याशब्दस्य कर्मधारस्यैव ग्रहणम्, न द्विगोः । तत्र लुपि सत्यामणिकणोर्विशेषाभावात् । = [त्रिविद्यः] तिस्रो विद्या त्रिविद्यास्ताः अधीते वेत्ति वा तद् वेत्त्यधीते' (६।२।११७) अण्प्र० । । । 'द्विगोरनपत्ये य-स्वराऽऽदेर्लुबद्विः' (६।१।२४) अण्लुप् । [ सांसर्गविद्यः] संसर्गेण विद्या = संसर्गविद्या, तां वेत्यधीते वा = सांसर्गविद्यः । तद् वेत्त्वधीते' (६।२।११७) अण्प्र० → अ । 'वृद्धिः स्वरे० ' (७|४|१) वृ० आ । 'अवर्णेवर्णस्य' (७|४|६८) आलुक् । प्रथमा सि । 'सो रु: ' (२१/७२ ) स०र० । [ आङ्गविद्यः ] अङ्गस्य विद्या अङ्गविद्या, तां वेत्त्यधीते वा = आङ्गविद्यः । ‘तद् वेत्त्यधीते' (६।२।११७) अण्प्र० → अ । 'वृद्धिः स्वरे० ' (७|४|१) वृ० आ । 'अवर्णेवर्णस्य' (७|४|६८) आलुक् । प्रथमा सि । 'सो रुः ' (२१/७२) स०र० ॥छ || याज्ञिकौक्थिक- लौकायितिकम् || ६ २ १२२ ॥ [ याज्ञिकौक्थिकलौकायितिकम् ] याशिकच औक्थिक लौकायित (लौकायितिक्श) = याज्ञिकौक्थिकलौकायितम् (लौकायितिकम्) । Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (B) 1st 30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013)[172] = [ याज्ञिकः ] यज्ञ । यज्ञं विदन्ति याज्ञिकाः । अनेन इकण्प्र० इक । वृद्धिः आ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । याज्ञिकानां सङ्घादिः = याज्ञिक्यः । 'छान्दोगीक्थिक-याशिक- बहवचाच्च धर्माऽऽम्नाय सङ्के' -
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy