SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । [ बृहती ] बृहत् अधातूदृदितः' (२२४२) ङी बृहत्या विकारोऽवयवो वा 'प्राण्यौषधि०' (६।२।३१) अण्प्र० । अनेन लुप् । 'यादेर्गौणस्याक्विप ० ' (२|४|९५ ) ङीनिवृत्ति: । 'अधातूदृदित: ' (२४२) ङी । १३६ । [हरिद्रा] हरिद्राया विकारोऽवयवो वा हरिद्रा 'प्राण्यौषधि०' (६।२।३१) अण्प्र० । अनेन लुप् । 'यादेगणस्याक्विप०' (२२४९५) आपनिवृत्तिः 'आत्' (२|४|१८) आप्प्र० आ [माधवी ] मधु मधौ पुष्यति माधवी । 'साधु-पुष्यत् - पच्यमाने' (६|३|११७) अण्प्र० अ । 'वृद्धिः स्वरेष्वादेञ्णिति०' (७७४१) वृ० आ। 'अस्वयम्भुवोऽव्' (७४/७०) अव् । 'अणजेयेकण्- नञ्०' (२|४|२०) ङी । माधव्या विकार: माधवी । ‘दोरप्राणिनः' (६।२।४९) मयट्प्र० → मय । अनेन लुप् । ‘यादेर्गौणस्याक्विप०’ (२।४।९५) ङीनिवृत्तिः । पुनरेव 'अणजेयेकण्- नञ्०' (२।४।२०) ङी । [ मुस्ता] मुस्ताया विकार: । 'प्राण्यौषधि वृक्षेभ्योऽवयवे च' (६।२।३१) अण्प्र० । अनेन लुप् । [वारणानि ] वरु (र) णस्य पुष्पाणि वारणानि 'विकारे' ( ६ २ ३०) अण्प्र० । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' । । = (७|४|१) वृ० आ। 'अवर्णेवर्णस्य' (७।४।६८) अलुक् प्रथमा जस्। 'नपुंसकस्य शि: ' (१।४।५५) जस्०शि० इ० । 'स्वराच्छौ' (१।४।६५) नोऽन्तः नि दीर्घः' (१९४१८५) दीर्घः । = = = - = [ ऐरण्डानि ] एरण्डस्य मूलानि ऐरण्डानि । अण्प्र० । 'वृद्धिः स्वरेष्वादेर्डिगति०' (७|४|१) वृ० ऐ। 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । प्रथमा जस् । 'नपुंसकस्य शि:' ( १|४|५५) जस्०शि० ( १९१४/६५) नोऽन्तः । 'नि दीर्घः' (११४३८५) दीर्घः । इ० । 'स्वराच्छौ' [ बैल्वानि ] बिल्वस्य मूलानि = बैल्वानि । 'प्राण्यौषधि०' (६४२।३१) अणुप्र० अ । 'वृद्धिः स्वरेष्वादेञ्णिति०' (७|४|१) वृ० ऐ। 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । प्रथमा जस् । 'नपुंसकस्य शि: ' (१|४|५५) जस् → शि० → इ० । 'स्वराच्छौ' (१।४।६५) नोऽन्तः । 'नि दीर्घः' (१।४।८५) दीर्घः । [ फले ] फल सप्तमी ङि । [ शिरीषाणि, शैरीषाणि ] शिरीषस्य विकारोऽवयवो वा पुष्पाणि शिरीषाणि - शैरीषाणि । 'प्राण्यौषधि० ' ( ६ २ ३१) अण्प्र० । अनेन विकल्पेन लुप् । द्वितीये 'वृद्धिः स्वरेष्वादेज्गिति०' (७४/१) वृ० ऐ। 'अवर्णैवर्णस्य' (७|४|६८) अलुक् । प्रथमा जस्। नपुंसकस्य शि:' (१९४१५५) जस्० स्वराच्छौ' (१२४२६५) नोऽन्तः । 'नि दीर्घः' (१९४१८५) दीर्घ र पृवर्णात्रो ण० इ० शि० (२।३।६३) न० ० । ह्रीबेराणि । 'विकारे' (६ । २ । ३०) अण्प्र० अ । अ वृ० ऐ। 'अवर्णेवर्णस्य' (७४|६८) अलुक् । प्रथमा 'स्वराच्छौ' (१२४४६५) नोऽन्तः 'नि दीर्घः' (१२४३८५) [हीबेराणि, हैबेराणि] हीबेरस्य विकारोऽवयवो वा विकल्पेन लुप् । द्वितीये 'वृद्धिः स्वरेष्वादेज्निति०' (७२४१) जस् । 'नपुंसकस्य शि:' ( ११४१५५) जस्० शि० इ० दीर्घः । 'र- पृवर्णान्नो ण० ' (२|३|६३) न० → ण० । [आमलकी] आमलकस्य विकारो वृक्षः 'गौरादिभ्यो मुख्यान्छी' (२१४११९) डी [ बदरी ] बदरस्य विकारो वृक्षः मुख्यान्ङी: ' (२|४|१९) ङी । [ व्रीहिः] व्रीहेविकारः स्तम्बः = = आमलकी । 'दोरप्राणिन:' ( ६ २ ४९) मयट्प्र० । अनेन लुप् । बदरी । ‘दोरप्राणिनः' (६।२।४९) मयट्प्र० । अनेन लुप् । 'गौरादिभ्यो व्रीहि: । 'प्राण्यौषधि० (६।२।३१) अणप्र० । अनेन लुप् ॥छ । फले ॥ ६।२५८ ॥ = Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (B) 1st 30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013) [136]
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy