SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ १२० [ पृष्ठ्यः क्रतुः ] पृष्ठानां समूहः सि । 'सो रुटु' (२|१|७२) स०र० = श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । पृष्ठ्यः । अनेन यप्र० । 'अवर्णेवर्णस्य' (७७४६८) अलुक् ऋतु प्रथमा पृष्ठशब्दोऽहः पर्यायः । [ पाष्ठिकम् ] पृष्ठानां समूहः = पाष्ठिकम् । 'कवचि - हस्त्यचित्ताच्चेकण्' (६।२।१४ ) इकण्प्र० इक । वृद्धिः आर। 'अवर्णेवर्णस्य' ( ७४६८) अलुक् । सि-अम् ॥छ चरणाद्धर्मवत् || ६|२२३ ॥ = [ चरणात्] चरण पञ्चमी इसि । [ धर्मवत् ] धर्म इव = धर्मवत् । 'तत्र' (७७११५३) वत्प्र० । प्रथमा सि । 'अव्यवस्य' (३1२1७) सिलुप् । चरणं कठका( क ) लापादिः । [ काठकम् ] कठेन प्रोक्तं वेदं विदन्त्यधीयते वा = कठा: । 'तद् वेत्त्यधीते' (६।२।११७) अण्प्र० । 'तेन प्रोक्ते' (६।३।१८१) अण्प्र० । अस्य च 'प्रोक्तात्' (६।२।१२९) लुप् पूर्वस्य । 'कठादिभ्यो वेदे लुप्' (६|३|१८३) द्वितीयअण्लुप् । कठानां धर्मः काटकम् । अनेन अकञ्प्र० अक वृद्धिः आ 'अवर्णेवर्णस्य' (७७४६८) अलुक् । [ कालापकम् ] कलाप कलापो ऽस्यास्तीति कलापी 'अतोऽनेकस्वरात्' (७१२२६) इन्प्र० । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । कलापिना प्रोक्तं वेदं विदन्त्यधीयते वा । 'तेन प्रोक्ते' (६।३।१८१) अण्प्र० । 'तद् वेत्त्यधीते' (६।२।११७) अण्प्र० । तस्य 'प्रोक्तात्' (६/२/१२९) पूर्वस्य तु लुप् । 'कलापि०' (७२४६२) इत्यनेन इन्लुप् । कलापानां धर्मः = कालापकम् । अनेन अकञ्प्र० अक वृद्धिः आ 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । = [ छान्दोग्यम् ] छन्दस् कैं (३६) - 'गैं शब्दे' (३७) गै । 'आत् सन्ध्यक्षरस्य ' ( ४।२।१) गा । छन्दोगायन्ति छन्दोगा: । ‘गायोऽनुपसर्गाट्टक्' (५/१/७४) टक्प्र० अ । 'इडेत् - पुसि चाऽऽतो लुक् (४|३|९४) आलुक् । छन्दोगानां धर्मः । 'छान्दोगौत्थिक- याशिक - बहवृचाच्च धर्माऽऽम्नाय सङ्के' (६/३/१६६) व्याप्र० → य। 'वृद्धिः स्वरेष्वादणिति०' (७४।१) वृ० आ 'अवर्णे० (७७४६८) अलुक् । [ औक्थिक्यम् ] उक्थ । उक्थमधीते इक वृद्धिः औ । 'अवर्णेवर्णस्य ( ७४६८) SSम्नाय सङ्घ' (६।३।१६६) ज्यप्रय = औक्थिकम्। याज्ञिकौत्थिक लौकायितिकम्' ( ६ २ १२२) इकण्प्र० अलुक् औक्थिकानां धर्मः 'छान्दोगौक्त्थिक याज्ञिक वचाच्च धर्मा'अवर्णेवर्णस्य' (७।४।६८) अलोपः । = [ बाहवृच्यम् ] बहु ऋच् । बहव्य ऋचोऽस्य बहवृचः । ‘नञ्-बहोर्ऋऋचो माणव चरणे (७|३|१३५) अत् (प)समासान्तः । बह्वृचानां धर्मः । अनेन अण्प्र० ( ? ) । 'छान्दोगौक्त्थिक- याज्ञिक - बहवृचाच्च०' (६/३/१६६) व्यप्र० य। 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । [आथर्वणम् ] अथर्वण् अथर्वन् इति वा प्रकृतिः । अथर्वणं अथर्वाणं वा विदन्ति । 'न्यायादेरिकण्' ( ६ २ ११८) इकण्प्र० । इकण्यथर्वणः (७२४२४९) इति निषेधात् नान्त्यस्वरादिलोपः । वृद्धिः आ धर्मः । 'आथर्वणिकादणिकलुक् च' (६|३|१६७) अण्प्र० अ इकणलुक । आथर्वणिकानां [ काठकम् ] कठ: पूर्ववत् साध्यः । कठानां धर्मः समूहो वा = काठकम् । 'चरणादकञ्' (६।३।१६८) अकञ्प्र० → अक 'अवर्णैवर्णस्य' (७४६८) अलुक् । सि अम् ॥ Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (B) 1st 30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013) [120]
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy