SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ निरयावलियासु [१८६ रूवाणं थेराणं अन्तिए सामाइयमाइयाई एक्कारस अङ्गाई अहिजइ । २ बहूई चउत्थछट्ट जाव विचित्तेहिं तवोकम्मेहिं अप्पाणं भावेमाणे बहुपडिपुण्णाइं नव वासाइं सामण्णपरियागं पाउणइ, २ बायालसिं भत्ताई अणसणाए छेएइ,आलोइयपडिक्कन्ते समाहिपत्ते आणुपुव्वीए कालगए ॥१८६॥ तए णं से वरदत्ते अणगारे निसलं अणगारं कालगयं जाणित्ता जेणेव अरहा अरिटुणेमी, तेणेव उवागच्छइ, २ जाव एवं वयासी-"एवं खलु देवाणुप्पियाणं अन्तेवासी निसढे नाम अणगारे पगइभदए जाव विणीए । से णं,भन्ते, निसढे अणगारे कालमासे कालं किञ्चा कहिं गए, कहिं उववन्ने? ॥ १८७॥ "वरदत्ता" इ अरहा अरिटुणेमी वरदत्तं अणगारं एवं वयासी-“एवं खलु, वरदत्ता, ममं अन्तेवासी निसढे नामं अणगारे पगइभद्दे जाव विणीए ममं तहारूवाणं थेराणं अन्तिए सामाइयमाइयाइं एक्कारस अङ्गाई अहिजित्ता बहुपडिपुण्णाइं नव वासाइं सामण्णपरियागं पाउणित्ता बायालीसं भत्ताई अणसणाए छेइत्ता आलोइयपडिक्कन्ते समाहि पत्ते कालमासे कालं किच्चा उड्ढे चन्दिमसूरियगहणनक्खत्ततारारूवाणं सोहम्मीसाणं तिणि य अट्ठारसुत्तरे गेविजविमाणे वाससए वीइवइत्ता सव्वट्ठसिद्धविमाणे देवत्ताए उववन्ने । तत्थ णं देवाणं तेत्तीसं सागरोवमाई ठिई पन्नत्ता" ॥१८८॥ -: " से णं, भन्ते, निसढे देवे ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठिइक्खएणं अणन्तरं चयं चइत्ता कहिं गच्छिहिइ, कहिं उववजिहिइ ?” “वरदत्ता, इहेव जम्बुद्दीवे -
SR No.009958
Book TitleAgam 19 Upang 08 Niryavalika Sutra
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherP L Vaidya
Publication Year
Total Pages218
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy