SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ७२ निरयावलियासु [१७९ तेणं कालेणं २ सिद्धत्था नाम आयरिया जाइसंपन्ना... जहा केसी, नवरं बहुस्सुया बहुपरिवारा जेणेव रोहीडए नयरे, जेणेव मेहवण्णे उजाणे, जेणेव मणिदत्तस्स जक्खस्स जक्खाययणे, तेणेव उवागए अहापडिरूवं जाव विहरइ । परिसा निग्गया ॥१७९॥ तए णं तस्स वीरङ्गयस्स कुमारस्स उप्पिं पासायवरगयस्स तं महया जणसदं ..., जहा जमाली, निग्गओ । धम्मं सोचा..., जं नवरं, देवाणुप्पिया, अम्मापियरो आपुच्छामि, जहा जमाली, तहेव निक्खन्तो जाव अणगारे जाए जाव गुत्तवम्भयारी ॥१८०॥ तए णं से वीरङ्गए अणगारे सिद्धत्थाणं आयरियाणं अन्तिए सामाइयमाइयाई जाव एक्कारस अङ्गाई अहिजइ। २ बढुई जाव चउत्थ° जाव अप्पाणं भावेमाणे बहुपडिपुण्णाई पणयालीसवासाइं सामण्णपरियागं पाउणित्ता दोमासियाए सलेहणाए अत्ताणं झूसित्ता सवीसं भत्तसयं अणसणाए. छेइत्ता आलोइयपडिक्कन्ते समाहिपत्ते कालमासे कालं किच्चा बम्भलोए कप्पे मणोरमे विमाणे देवत्ताए उववन्ने । तत्थ णं अत्थेगइयाणं देवाणं दससागरोवमाई ठिई पन्नत्ता । तत्थ णं वीरङ्गयस्स देवस्स वि दससागरोवमाई ठिई पन्नत्ता ॥ १८१॥ से णं वीरङ्गए देवे ताओ देवलोगाओ आउक्खएणं जाव अणन्तरं चयं चइत्ता इहेव बारवईए नयरीए बलदेवस्स रन्नो रेवईए देवीए कुच्छिसि पुत्तत्ताए उववन्ने । तए णं सा रेवई देवी तंसि तारिसगंसि सयणिज्जसि-सुमिणदसणं, जाव उप्पि पासायवरगए विहरद । तं एवं खलु, वरदत्त ।
SR No.009958
Book TitleAgam 19 Upang 08 Niryavalika Sutra
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherP L Vaidya
Publication Year
Total Pages218
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy