SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ १७८] पञ्चमो वग्गो ७१ दसारेहिं जाव सत्थवाहप्पभिईर्हि सार्द्ध संपरिवुडे सव्विड्डीप जाव रखेणं बारवई नयरिं मज्झंमज्झेणं,... सेसं जहा कृणिओ जाव पज्जुवासइ ॥ १७५ ॥ तए णं तस्स निसढस्स कुमारस्स उप्पि पासायवरगयस्स तं महया जणसद्दं च... जहा जमाली, जाव धम्मं सोच्चा निसम्म बन्द, नमंसइ, २ एवं वयासी - " सद्दहामि णं, भन्ते, निग्गन्थं पावयणं, " जहा चित्तो, जाव सावगधम्मं पडिवजइ, २ पडिगए ॥ १७६ ॥ तेणं कालेणं २ अरहाअरिट्टनेमिस्स अन्तेवासी वरदचे नामं अणगारे उराले जाव विहरइ । तप णं से वरदत्ते अणगारे निसढं पास, २ जायसड्ढे जाव पज्जुवासमाणे एवं वयासी - " अहो णं, भन्ते, निसढे कुमारे इट्ठे इट्टरूवे कन्ते कन्तरूवे, एवं पिए मणुन्नए मणामे मणामरूवे सोमे सोमरूवे पियदसणे सुरूवे । निसढेणं, भन्ते, कुमारेणं अयमेयारूवे माणुयइड्डी किण्णा लद्धा, किण्णा पत्ता?" पुच्छा जहा सूरियाभस्स । " एवं खलु वरदत्ता " ॥ १७७ ॥ तेणं कालेणं २ इहेव जम्बुद्दीवे दीवे भारहे वासे रोहीडए नामं नयरे होत्था, रिद्ध... । मेहवण्णे उज्जाणे । मणिदत्तस्स जक्खस्स जक्खाययणे । तत्थ णं रोहीडए नयरे महब्बले नामं राया, पउमावई नामं देवी, अन्नया कयाइ तंसि तारिसगंसि सयणिज्जंसि सीहं सुमिणे, एवं जम्मणं भाणि यवं जहा महाबलस्स, नवरं वीरङ्गओ नामं, बत्तीसओ दाओ, बत्तीसार रायवरकन्नगाणं पार्णि, जाव ओगिजमाणे २ पाउसवरिसारत्तसरयहेमन्तगिम्हवसन्ते छप्पि उऊ जहाविभवे समाणे इट्टे सद्द' जाव विहरइ ॥ १७८ ॥
SR No.009958
Book TitleAgam 19 Upang 08 Niryavalika Sutra
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherP L Vaidya
Publication Year
Total Pages218
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy