SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ४८ निरयावलियासु [१०९ "भन्ते" त्ति भगवं गोयमे समणं भगवं महावीरं वन्दइ नमंसइ । कूडागारसाला । “बहुपुत्तियाए णं, भन्ते, देवीए सा दिव्वा देविड्डी"...पुच्छा, “जाव अभिसमन्नागया ?" "एवं खलु, गोयमा" ॥ १०९ ॥ तेणं कालेणं २ वाणारसी नामं नयरी, अम्बसालवणे चेइए । तत्थ णं वाणारसीए नयरीए भद्दे नाम सत्थवाहे होत्था अड्डे जाव अपरिभूए । तस्स णं भद्दस्स सुभद्दा नाम भारिया सुउमाला वञ्झा अवियाउरी जाणुकोप्परमाया यावि होत्था ॥ ११०॥ तए णं तीसे सुभद्दाए सत्थवाहीए अन्नया कयाइ पुव्यरत्तावरत्तकाले कुडम्बजागरियं जागरमाणीए इमेयारूवे जाव संकप्पे समुप्पजित्था-"एवं खलु अहं भद्देणं सत्थवाहणं सद्धिं विउलाई भोगभोगाई भुञ्जमाणी विहरामि, नो चेव णं अहं दारगं वा दारियं वा पयायामि । तं धन्नाओ णं ताओ अम्मयाओ, जाच सुलद्धे णं तासिं अम्मयाणं मणुयजम्मजीवियफले, जासिं मन्ने नियकुच्छिसंभूयगाई थणदुद्धलुद्धगाई महुरसमुल्लावगाणि मम्मणप्पजम्पियाणि थणमूलकक्खदेसभागं अभिसरमाणगाणि पण्हयन्ति, पुणो य कोमलकमलोवमेहिं हत्थेहिं गिहिऊणं उच्छङ्गनिवेसियाणि दन्ति, समुल्लावए सुमहुरे पुणो पुणो मम्मणप्पभाणिए । अहं णं अधन्ना अपुण्णा अकयपुण्णा एत्तो एगमवि न पत्ता।" ओहय जाव झियाइ ॥ १११॥ तेणं कालणं सुव्वयाओ णं अजाओ इरियासमियाओ भासासमियाओ एसणासमियाओ आयाणभण्डमत्तनिक्खेवणासमियाओ उच्चारपासवणखेलजल्लसिंघाणपारिट्ठावणा
SR No.009958
Book TitleAgam 19 Upang 08 Niryavalika Sutra
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherP L Vaidya
Publication Year
Total Pages218
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy