SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ पढमो वग्गो तए णं से सुक्के महग्गहे अहुणोववन्ने समाणे जाव भासामणपजतीए... । “एवं खलु, गोयमा, सुक्केणं सा दिव्वा जाव अभिसमन्नागए। एगं पलिओवमं ठिई ।" " सुक्के णं, भन्ते,महग्गहे तओ देवलोगाओ आउक्खए कहिंगच्छिहिइ?'' " गोयमा, महाविदेहे वासे सिज्झिहिइ ॥” १०६॥ ॥ निक्खेवओ ॥ ३ ॥ ३ ॥ ॥ उक्खेवओ ॥ ३ ॥ ४ ॥ तेणं कालेणं २ रायगिहे नाम नयरे । गुणसिलए चेइए। सेणिए राया । सामी समोसढे । परिसा निग्गया ॥ १०७॥ तेणं कालेणं २ बहुपुत्तिया देवी सोहम्मे कप्पे बहुपुत्तिए विमाणे सभाए सुहम्माए बहुपुत्तियंसि सीहासणंसि चाहिं सामाणियसाहस्सीहिं चउहिं महत्तरियाहिं, जहा सूरियाभे, जाव भुञ्जमाणी विहरइ,इमं च णं केवलकप्पं जम्बुद्दीवं दीवं विउलेणं ओहिणा आभोएमाणी २ पासइ ।२ समणं भगवं महावीरं, जहा सूरियाभो, जाव नमंसित्ता सीहासणवरंसि पुरत्थाभिमुहा संनिसण्णा । आभियोगा जहा सूरियाभस्स, सूसरा घण्टा, आभियोगियं देवं सहावेइ।जाणविमाणं जोयणसहस्सवित्थिण्णं । जाणविमाणवणओ । जाव उत्तरिलेणं निजाणमम्गेणं जोयणसाहस्सिएहिं विग्गहेहिं आगया, जहा सूरियामे । धम्मकहा सम्मत्ता । तए णं सा बहुपुत्तिया देवी दाहिणं भुयं पसारेइ, २ देवकुमाराणं अट्ठसयं, देवकुमारियाण य वामाओ भुयाओ अट्ठसयं, तयाणन्तरं च णं बहवे दारगा य दारियाओ य डिम्भए य डिम्भियाओ य विउव्वइ । नट्टविहिं, जहा सूरियाभो, उवदंसित्ता पडिगए ॥ १०८ ॥
SR No.009958
Book TitleAgam 19 Upang 08 Niryavalika Sutra
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherP L Vaidya
Publication Year
Total Pages218
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy