SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ ९८] तइओ वग्गो ४३ जाव पव्वइए। पव्वइए वियणं समाणे छटुंछट्टेणं"जाव विहरइ। "तं सेयं खलु ममं इयाणि कल्लं जाव जलन्ते बहवे तावसे दिवाभट्टे य पुव्वसंगइए य परियायसंगइए य आपुच्छित्ता आसमसंसियाणि य वहूई सत्तसयाई अणुमाणइत्ता वागलवत्थानयत्थस्स कढिणसंकाइयगहियसभण्डोवगरणस्स कट्ठमुद्दाए मुहं बन्धित्ता उत्तरदिसाए उत्तराभिमुहस्स महपत्थाणं पत्थावेत्तए" एवं संपेहेइ । २ कल्लं जाव जलन्ते बहवे तावसे य दिट्ठाभट्टे य पुव्वसंगइए य, तं चेव जाव, कट्ठमुद्दाए मुहं बन्धइ । २ अयमेयारूवं अभिग्गहं अभिगिपहइ-"जत्थेवणं अम्हं जलंसि वा एवंथलंसि वा दुग्गसि वा निन्नसि वा पव्वतंसि वा विसमसि वा गडाए वा दरीए वा पक्खलिज वा पवडिज वा, नो खलु मे कप्पइ पञ्चुट्टित्तए" त्ति कट्ठ अयमेयारूवं अभिग्गहं अभिगिण्हइ ॥९७॥ - उत्तराए दिसाए उत्तराभिमुहपत्थाणं पत्थिए से सोमिले माहणरिसी पुव्वावरण्हकालसमयंसि जेणेव असोगवरपायवे, तेणेव उवागए, असोगवरपायवस्स अहे कढिणसंकाइयं ठवेइ । २ वेई वड्डेइ । २ उवलेवणसंमजणं करेइ।२ दमकलसहत्थगए जेणेव गङ्गा महाणई, जहा सिवो जाव, गङ्गाओ महाणईओ पञ्चुत्तरइ । जेणेव असोगवरपायवे, तेणेव उवागच्छइ।२ भेहि य कुसेहि य वालुयाए वेइं रएइ।२ सरगं करेइ । २ जाव बलिं वइस्सदेवं करेइ । २ कट्ठमुद्दाए मुहं बन्धइ । २ तुसिणीए संचिट्ठइ ॥९८॥ तए णं तस्स सोमिलमाहणरिसिस्स पुव्वरत्तावरत्तकालसमयंसि एगे देवे अन्तियं पाउन्भूए। तए णं से देवे सोमिलमाहणं एवं वयासी-"हं भो सोमिलमाहणा, पव्वइया,
SR No.009958
Book TitleAgam 19 Upang 08 Niryavalika Sutra
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherP L Vaidya
Publication Year
Total Pages218
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy