SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ ३६ निरयावलियासु [७९ समणं भगवं महावीरं, जहा सूरियाभे, आभिओगं देवः सहावेत्ता जाव सुरिन्दाभिगमणजोग्गं करेत्ता तमाणत्तियं पच्चप्पिणन्ति । सूसरा घण्टा, जाव विउव्वणा । नवरं जाणविमाणं जोयणसहस्सवित्थिण्णं अद्धतेवद्विजेोयणसमूसियं, महिन्दज्झओ पणुवीसं जोयणमूसिओ, सेसं जहा सूरियाभस्स, जाव आगओ । नट्टविही। तहेव पडिगओ ॥ ७९ ॥ " भन्ते "त्ति भगवं गोयमे समणं भगवं..." भन्ते " । पुच्छा । कूडागारसाला । सरीरं अणुपविट्ठा | पुव्वभवो । " एवं खलु, गोयमा” ॥ ८० ॥ तेणं कालेणं २ सावत्थी नामं नयरी होत्था । कोट्टए चेइए /तत्थ णं सावत्थीए अङ्गई नामं गाहावई होत्था अड्डे जाव. अपरिभूप । तए णं से अङ्गई गाहावई सावत्थीए नयरीए. बहूणं नगरनिगम ... जहा आणन्दो ॥ ८१ ॥ तेणं कालेणं २ पासे णं अरहा पुरिसादाणीए आइगरे, जहा महावीरो, नवुस्सेहे सोलसेहिं समणसाहस्सीहिं अतीसाए अजियासहस्सेहिं जाव कोट्टए समोसढे । परिसा निग्गया ॥ ८२ ॥ तपणं से अङ्गई गाहावई इमसे कहाए लद्धट्ठे समाणे हट्टे, जहा कत्तिओ सेट्ठी तहा निम्गच्छर जाव पजुवासइ । धम्मं सोच्चा निसम्म, जं नवरं, “देवाणुप्पिया, जेट्ठपुत्तं कुटुम्बे ठावेमि । तए णं अहं देवाणुप्पियाणं जाव पव्वयामि" । जहा गङ्गदत्ते तहा पव्वइप जाव गुत्तबम्भयारी ॥ ८३ ॥ तपणं से अङ्गई अणगारे पासस्स अरहओ तहारूवाणं थेराणं अन्तिम सामाइयमाइयाई एक्कारस अङ्गाई अहिज्जइ । २ बहूहिं चउत्थ° जाव भावेमाणे बहूई वासाई सामण्णपरि
SR No.009958
Book TitleAgam 19 Upang 08 Niryavalika Sutra
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherP L Vaidya
Publication Year
Total Pages218
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy