SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ ॥ पुफियाओ । " जइ णं, भन्ते, समणेणं भगवया जाव संपत्तेणं उवङ्गाणं दोच्चस्स कप्पवडिसियाणं अयमढे पन्नत्ते, तच्चस्स णं, भन्ते, वग्गस्स उवङ्गाणं पुष्फियाणं के अटे पन्नत्ते ? " " एवं खलु, जम्बू, समणेणं जाच संपत्तेणं उवङ्गाणं तच्चस्स वग्गस्स पुफियाणं दस अज्झयणा पन्नत्ता । तं जहा चन्दे सूरे सुक्के वहुपुत्तिय पुण्ण माणिभद्दे य । दत्ते सिवे बले या अाढिए चेव बोद्धव्वे ॥". " जइ णं, भन्ते, समणेणं जाव संपत्तेणं पुष्फियाणं दस अज्झयणा पन्नत्ता, पढमस्स णं, भन्ते, समणेणं जाव संपत्तेणं के अढे पन्नत्ते?" "एवं खलु, जम्बू" ॥ ७८॥ तेणं कालेणं २ रायगिहे नयरे । गुणसिलए चेइए । सेणिए राया । तेण कालेणं २ सामी समोसढे, परिसा निग्गया। तेणं कालेणं २ चन्दे जोइसिन्दे जोइसराया चन्दडिसए विमाणे सभाए सुहम्माए चन्दंसि सीहासणांस चउहिं सामाणियसाहस्सीहिं जाव विहरइ । इमं च णं केवलकप्पं जम्बुद्दीवं दीवं विउलेणं ओहिणा आभोएमाणे २ पासइ, २ . १ A अणाहिए.
SR No.009958
Book TitleAgam 19 Upang 08 Niryavalika Sutra
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherP L Vaidya
Publication Year
Total Pages218
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy