SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ ३२ निरयावलियासु [६९ देवीर पुत्ते काले नामं कुमारे होत्था सुउमाले । तस्स णं कालस्स कुमारस्स पउमावई नामं देवी होत्या, सोमाला जाव विहरइ ॥ ६९ ॥ तए णं सा पउमावई देवी अन्नया कयाइ तंसि तारिस - गंसि वासघरंसि अब्भिन्तरओ सचित्तकम्मे जाव सीहं सु मिणे पासित्ताणं पडिबुद्धा एवं जम्मणं, जहा महाबलस्स, जाव नामधेज्जं - " जम्हा णं अम्हं इमे दारए कालस्स कुमारस्स पुत्ते पउमावईए देवीए अत्तर, तं होउ णं अम्हं इमस्स दारगस्स नामधेजं परमे परमे " । सेसं जहा महाबलस्स । अट्टओ दाओ । जाव उपि पासायवरगए विहरइ । सामी समोसरिए । परिसा निग्गया । कृणिए निम्गए । पउमे वि, जहा महाबले, निग्गए । तहेव अम्मापिइआपुच्छणा, जाव पव्वइए अणगारे जाए जाव गुत्तबम्भयारी ॥ ७० ॥ तए णं से पउमे अणगारे समणस्स भगवओ महावीरस्स तहारूवाणं थेराणं अन्तिए सामाइयमाइयाई एक्कारस अङ्गाई अहिजइ । २ बहूहिं चउत्थछट्टम' जाव विहरइ ॥ ७१ ॥ तरणं से पउमे अणगारे तेणं ओरलेणं, जहा मेहो, तहेव धम्मजागरिया, चिन्ता । एवं जहेव मेहो तहेव समणं भगवं आपूच्छित्ता विउले जाव पाओवगए समाणे तहारुवाणं थेराणं अन्तिर सामाइयमाइयाई एक्कारस अङ्गाई, बहुपडिपुण्णाई पञ्च वासाई सामण्णपरियाए । मासियाए संलेहणाए सट्ठि भत्तारं । आणुपुव्वीए कालगए । थेरा ओतिण्णा । भगवं गोयमे पुच्छर, सामी कहेइ, जाव सट्ट १ A उरालेणं.
SR No.009958
Book TitleAgam 19 Upang 08 Niryavalika Sutra
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherP L Vaidya
Publication Year
Total Pages218
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy