SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ ॥ कप्पवेडिंसियाओ ।। "जइ णं, भन्ते, समणेणं भगवया जाव संपत्तेणं उवङ्गाणं पढमस्स वग्गस्स निरयावलियाणं अयमढे पन्नत्ते, दोच्चस्स णं, भन्ते, वग्गस्स कप्पडिसियाणं समजेणं जाव संपत्तेणं कइ अज्झयणा पन्नत्ता?" "एवं खलु, जम्बू, समणेणं भगवया जाव संपत्तेणं कप्पवर्डिसियाणं दस अज्झयणा पन्नत्ता । तं जहा-पउमे १, महापउमे २, भद्दे ३, सुभद्दे '४, पउमभद्दे ५, पउमसेणे ६, पउमगुम्मे ७, नलिणिगुम्मे ८, आणन्दे ९, नन्दणे १०।" "जइणं, भन्ते, समणेणं जाव संपचेणं कप्पवार्डिसियाणं दस अज्झयणा पन्नत्ता, पढमस्स णं, भन्ते, अज्झयणस्स कप्पवडिंसियाणं समजेणं भगवया जाव के अटे पन्नत्ते?" "एवं खलु, जम्बू" ॥ ६८॥ तेणं कालेणं तेणं समएणं चम्पा नाम नयरी होत्था । पुण्णभद्दे चेइए । कूणिए राया। पउमावई देवी । तत्थ णं चम्पाए नयरीए सेणियस्स रन्नो भजा कूणियस्स रन्नो चुल्लमाउया काली नामं देवी होत्था सुउमाला । तीसे णं कालीए __ १ The Mss. give indiscriminately कप्पवडिसिया or ० वसिया or वडेंसिया.
SR No.009958
Book TitleAgam 19 Upang 08 Niryavalika Sutra
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherP L Vaidya
Publication Year
Total Pages218
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy