SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ न्यायशास्त्रे सुबोधटीकायां तृतीयः परिच्छेदः । संस्कृतार्थ-तस्य साध्याविनाभाविनो हेतोः प्रयोगादेव साध्य सिद्धि र्जायते । अत: साध्यसिद्धौ दृष्टान्तादयो नोपयुक्ताः ।।६३।। - पक्षप्रयोगसाफल्यम्, पक्ष के प्रयोग की सफलता तेन पक्षस्तदाधारसूचनायोक्तः ॥१४॥ अर्थ-जब साध्य के बिना नहीं होने वाले हेतु के प्रयोग से ही साध्य की सिद्धि हो जाती है, तब उस हेतु (साधन) का स्थान दिखाने के लिये पक्ष का प्रयोग करना आवश्यक है ॥६॥ संस्कृतार्थ- साध्याबिनाभाविनो हेतोः प्रयोगादेव साध्यसिद्धि र्जायते ऽ तस्तस्य हेतोः आधार (स्थान) दर्शनार्थमेव पक्षप्रयोगः आवश्यकः ॥१४॥ आगम का स्वरूप और कारणआप्तवाचनादिनिबन्धनमार्थज्ञानमागमाः ॥१५॥ अर्थ--प्राप्त के वचन तथा अंगुलिसंज्ञा आदि से होने वाले अर्थ (तात्पर्य) ज्ञान को प्रागम (भागमप्रमाण) कहते हैं ॥६॥ . संस्कृतार्थ-यो यत्रावञ्चकः स तत्राप्तः। प्राप्तस्य वचनम् आप्तवचनम् । प्रादिशब्देनाहगुल्यादिसंज्ञापरिग्रहः। आप्तवचनमादि यस्य तत् तथोक्तम् । प्राप्तवचनादिनिबन्धनं कारणं यस्य तत् तथोक्तम् । तथा चाप्तवचनादिकारणत्वे सति अर्थज्ञानत्वं नाम आगमत्वमिति । अर्थज्ञानमित्येतावदुच्यमाने प्रत्यक्षादावतिव्याप्तिः, अत उक्तं वाक्य निबन्धनमिति । वाक्य निबन्धनमर्थज्ञानमागमः इत्युच्चमाने 5 पि यादृच्छिकसम्वादिषु विप्रलम्भजन्यवाक्येषु सुप्तोन्मत्तादिजन्यवाक्येषु वा नदीतीरफलसंसर्गादिज्ञानेषु अतिव्याप्तिः, प्रत उक्तम् प्राप्तेति । प्राप्तवाक्य निबन्धनज्ञानमित्युच्चमाने ऽपि प्राप्तवाक्यकर्मके श्रावणप्रत्यक्षेऽ तिव्याप्तिः, अतः उक्तमति ॥
SR No.009944
Book TitlePariksha Mukha
Original Sutra AuthorN/A
AuthorManikyanandiswami, Mohanlal Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year2005
Total Pages136
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy