SearchBrowseAboutContactDonate
Page Preview
Page 673
Loading...
Download File
Download File
Page Text
________________ १६. व्यवहार नय ६४७. २. उपचार के भेद व लक्षण वृ. न. च. । २२६-२३१. १. सवजातीय, पोये स्वजाति पर्याया रोपणो ऽसद्भूत व्यवहारः (यथा) दृष्टवा । व प्रतिविवं भवति स चैवैष पर्यायः । स्वजात्य सद्भतोप चरितो निज जाति पयायः । २२६-१ । २ विजाति गुणे विजाति गुणा रोपणो ऽसद्भत व्यवहारः यथा मूर्तमिह मतिज्ञान मूर्तिमद द्रव्येण जनितं यस्मात् । यदि न हि मूर्तम ज्ञान तहि कि स्खलितं मूर्तेन । २२६-२ । ३. स्वजाति विजाति द्रव्ये स्वजाति विजाति गुणा रोपणो । ऽसद्भूत व्यवहारः (यथा) ज्ञेयं जीवमजीव तदपि च ज्ञान खलु तस्य विषयात् । यो भणत्येतादृशं व्यवहारः सोऽसद्भत (२२७-१ । ४. स्वजाति द्रव्ये स्वजाति विभाव पर्याया रोपणोऽ सद्भ त व्यवहारः (यथा) परमाणुरेक प्रदेशी बहु प्रदेशी य जल्पति यो हि । स व्यवहारो ज्ञेयो द्रव्ये पर्यायो पचारः । २२७-२ । ५. स्वजाति गुणे स्वजाति द्रव्या रोपणोऽ सद्भ त व्यवहारः (यथा) रूपमपि भणति द्रव्य व्यवहारोऽन्यार्थ सम्भूतः । स खलु यथो पदेश' गुणेषु द्रव्याणामुपचारः । २२८ । ६. स्वजाति गुणे स्वजाति पर्याया रोपणोऽ सद्भूत व्यवहारः (यथा) ज्ञानमपि हि पर्यायः परिणमनस्तु गृहते यस्मात् । व्यवहारः खलु जल्प्यते गुणेषूप चरित पर्यायः ।। २२९ ॥ ७. स्वजाति विभाव पर्याये स्वजाति द्रव्यारोपणोऽ सद्भूतो पचरिः । (यथा) दृष्द्वा स्थूलस्कंध पुद्रगल द्रव्यमिति जल्प्यते लोके । उपचार, पर्याये पुद्गल द्रव्यस्य भणति व्यवहारः । २३० । ६. स्वजाति पर्याये स्वजाति गुणा रोपणोऽ सद्भूत व्यवहारः (यथा) दृष्टा देह स्थानं वर्ण्यमानं भवत्युत्तमं रूपम् । गुणोपचारो भणितः पर्याय नास्ति सन्देहः । ३३१ ।"
SR No.009942
Book TitleNay Darpan
Original Sutra AuthorN/A
AuthorJinendra Varni
PublisherPremkumari Smarak Jain Granthmala
Publication Year1972
Total Pages806
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy