SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ प्रश्नव्याकरण सुत्तं | उस्सवेसु य अंतो वा बहिं वा होज्ज समणट्ठयाए ठवियं हिंसासावज्जसंपउत्तं ण कप्पइ तं पि य परिघेत्तुं । अह केरिसयं पुणाइ कप्पड़ ? जं तं एक्कारस-पिंडवायसुद्धं किणण- हणण-पयण-कयकारियाणुमोयण-णवकोडीहिं सुपरिसुद्धं, दसहि य दोसेहिं विप्पमुक्कं उगम-उप्पायणेसणाए सुद्ध, ववगय-चुयचावियचत्त-देहं च फासुयं ववगय- संजोग -मणिंगालं विगयधूमं छट्ठाण णिमित्तं छक्कायपरिरक्खणट्ठा हणिं हणिं फासुएण भिक्खेणं वट्टियव्वं ।। जं पि य समणस्स सुविहियस्स उ रोगायंके बहुप्पकारंमि समुप्पण्णे वायाहिग- पित्तसिंभ(घ)अइरित्तकुविय-तहसण्णिवायजाए व उदयपत्ते उज्जल-बल-विउल कक्खडपगाढदुक्खेअसुभकडुयफरुसे चंडफलविवागे महब्भये जीवियंतकरणे सव्वसरीरपरितावणकरे ण कप्पइ तारिसे वि अप्पणो [तह] परस्स वा ओसहभेसज्जं भत्तपाणं च तं पि सण्णिहिकयं | जं पि य समणस्स सुविहियस्स उ पडिग्गहधारिस्स भवइ भायण- भंडोवहि- उवगरणं पडिग्गहो पायबंधणं पायकेसरिया पायठवणं च पडलाइं तिण्णेव, रयत्ताणं च गोच्छओ, तिण्णेव य पच्छागा, रयहरण- चोलपट्टग- मुहणंतगमाईयं । एयं पि य संजमस्स उववूहणट्ठयाए वायायवदंस- मसग- सीय-परिरक्खणद्वयाए उवगरणं रागदोसरहियं परिहरियव्वं, संजएण णिच्चं पडिलेहण पप्फोडण- पमज्जणाए अहो य राओ य अप्पमत्तेण होइ सययं णिक्खिवियव्वं च गिव्हियव्वं च भायण भंडोवहि -उवगरणं । जंपि वत्थं व पायं वा, कंबलं पायपुंछणं । तंपि संजम-लज्जट्ठा, धारंति परिहरंति य । ण सो परिग्गहो वुत्तो, णायपुत्तेण ताइणा | मुच्छा परिग्गहो वुत्तो, इअ वुत्तं महेसिणा || ९ एवं से संजए विमुत्ते णिस्संगे णिप्परिग्गहरुई णिम्ममे णिण्णेहबंधणे सव्व- पावविरए वासीचंदणसमाणकप्पे सम-तिण-मणिमुत्तालेढुकंचणे समे य माणावमाणणाए समियरए समिय रागदोसे समिए समिइस सम्मदिट्ठी समे य जे सव्वपाणभूएस से हु समणे, सुयधारए उज्जुए संजए सुसाहू, सरणं सव्वभूयाणं सव्वजगवच्छले सच्चभासए य संसारतहिए य संसारसमुच्छिण्णे सययं मरणाणुपारएपारगे य सव्वेसिं संसयाणं, पवयणमायाहिं अट्ठहिं अट्ठकम्म- गंठी-विमोयगे, अट्ठमय-महणे ससमयकुसले य भवइ, सुहदुहणिव्विसेसे, अन्भितरबाहिरम्मि सया तवोवहाणम्मि सुट्ठज्जुए, खते दंते य हियणिरये, ईरियासमिए, भासासमिए, एसणासमिए, आयाण-भंड-मत्त णिक्खेवणा- समिए, उच्चार-पासवण-खेल- सिंघाणजल्ल-परिट्ठावणिया समिए, मणगुत्ते वयगुत्ते कायगुत्ते गुत्तिंदिए गुत्तबंभयारी, चाई लज्जू धण्णे तवस्सी खंतिखमे जिइंदिए सोहिए अणियाणे अबहिल्लेस्से अममे अकिंचणे छिण्णगंथे णिरुवलेवे । सुविमलवरकंसभायणं व मुक्कतोए । संखे विव णिरंजणे, विगयरागदोस मोहे | कुम्मो विव इंदिएसु गुत्ते । जच्चकंचणगं व जायरूवे | पोक्खरपत्तं व णिरुवलेवे | चंदो विव सोमभावयाए सूरोव्व दित्ततेए । अचले जह मंदरे गिरिवरे अक्खोभे सागरो व्व थिमिए | पुढवी व्व सव्वफाससहे । तवसा च्चिय भास-रासिछण्णिव्व जायतेए | जलिय-यासणे विव तेयसा जलंते।
SR No.009910
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages45
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy