SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ प्रश्नव्याकरण सुत्तं विराहणाओ । चत्तारि कसाया झाण-सण्णा-विकहा तहा य हंति चउरो | पंच य किरियाओ समिइ-इंदिय-महव्वयाइं च । छज्जीवणि- काया, छच्च लेसाओ । सत्त भया । अट्ठ य मया । णव चेव य बंभचेरवयगत्ती। दसप्पगारे य समणधम्मे | एग्गारस य उवासगाणं पडिमा । बारस य भिक्खुपडिमा तेरस किरियाठाणा य । चउद्दस भूयगामा | पण्णरस परमाहम्मिया । गाहा सोल-सया । सत्तरस असंजमे | अट्ठारस अबंभे सइ णायज्झयणा | वीसं असमाहिट्ठाणा । एगवीसा य सबला य | बावीसं परिसहा य । तेवीसए सूयगडज्झयणा । चउवीसविहा देवा। पण्णवीसाए भावणा | छव्वीसा दसाकप्पववहाराणं उद्देसण- काला | सत्तावीसा अणगारगुणा | अट्ठावीसा आयारपकप्पा | एगुणतीसा पाव-सुया | तीसं मोहणीयट्ठाणा | एगतीसाए सिद्धाइगुणा। बत्तीसा य जोगसंग्गहे । तित्तीसा आसायणा । एक्काइयं करित्ता एगुत्तरियाए वुड्ढीए तीसाओ जाव उ भवे तिगाहिया विरइपणिहीसु य एवमाइसु बहुसु ठाणेसु जिणपसत्थेसु अवितहेसु सासयभावेसु अवविएसु संकं कंखं णिराकरित्ता सद्दहए सासणं भगवओ अणियाणे अगारवे अलुद्धे अमूढमणवयणकायगुत्ते । जो सो वीरवर-वयण-विरइ पवित्थरबहुविहिप्पयारो सम्मत्त- विसुद्धमूलो धिइकंदो विणयवेइओ णिग्गय-तेल्लोक्क-विउलजस-णिविड-पीण-पवर सु जायखंधो पंचमहव्वय-विसालसालो भावणतयंतज्झाण-सुहजोग-णाणपल्लव वरंकुरधरो बहुगुणकुसुमसमिद्धो सील-सुगंधो अणण्हवफलो पुणो य मोक्खवर बीजसारो मंदरगिरि-सिहर-चूलिआ इव इमस्स मोक्खवरमुत्तिमग्गस सिहरभूओ संवरवर-पायवो चरिमं संवरदारं । जत्थ ण कप्पड़ गामागर-णगर-खेड-कब्बड-मडंब-दोणमुह-पट्टणा- समगयं च किंचि अप्पं वा बहू वा अणुं वा थूलं वा तसथावरकायदव्वजायं मणसा वि परिघेत्तुं, ण हिरण्णसुवण्णखेत्तवत्थं, ण दासी-दास-भयग-पेस- हय- गय-गवेलगं च, ण जाण-जुग्ग-सयणासणाइ, ण छत्तगं, ण कुंडिया, ण उवाणहा, ण पेहुण-वीयण -तालियंटगा, ण यावि अय-तउय-तंब-सीसग-कंस-रयय-जायरूवमणिमुत्ताहारपुडग-संख-दंत-मणि-सिंग-सेल-काय-वरचेल-चम्मपत्ताइं महरिहाइं परस्स अज्झोववाय-लोहजणणाइं परियड्ढेउं गुणवओ, ण यावि पुप्फ-फल-कंद-मूलाइयाइं सणसत्तरसाइं सव्वधण्णाइं तिहिं वि जोगेहिं परिघेत्तुं ओसह-भेसज्जभोयणट्ठयाए संजएणं । किं कारणं ? अपरिमिय णाणदंसणधरेहिं सीलगुणविणयतवसंजमणायगेहितित्थयरेहिं सव्वजगज्जीववच्छलेहिं तिलोयमहिएहिं जिणवरिंदेहिं एस जोणी जंगमाणं दिट्ठा । ण कप्पइ जोणिसमुच्छेओ त्ति तेण वज्जंति समणसीहा । जं पि य ओयणकुम्मास-गंज-तप्पण-मंथु-भुज्जिय-पलल-सूव-सक्कुलि-वेढिम-वरसरकचण्णकोसग-पिंड-सिहरिणि-व-मोयग-खीर-दहि-सप्पि-णवणीय-तेल्ल-गड-खंड-मच्छंडिय-मह खज्जग-विहिमाइयं पणीयं उवस्सए परघरे व रण्णे ण कप्पइ तं वि सण्णिहिं काउं सुविहियाणं। जं पि य उद्दिट्ठ-ठविय-रइयग-पज्जवजायं पकिण्णं पाउकरण-पामिच्चं मीसगजायं कीयगडं पाहुडं च दाणट्ठपुण्णपगडं समणवणीमगट्ठयाए वा कयं पच्छाकम्मं पुरेकम्म, णिइकम्मं मक्खियं अइरित्तं मोहरं चेव सयंगाहमाहडं मट्टिओवलितं, अच्छेज्जं चेव अणीसहूं जं तं तिहिसु जण्णेसु
SR No.009910
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages45
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy