SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ जंबूणयामय-कलावजुत्त परिविसिटेहिं रययामयघंटा-सुत्तरज्जुयपवर कंचणत्थ पग्गहोग्गहियएहिं, णीलुप्पल-कयामेलएहिं, पवरगोणजुवाणएहिं णाणामणिरयणघंटियाजालपरिगयं, सुजायजुगजोत्त- रज्जुयजुग पसत्थ सुविरचियणिम्मियं, पवरलक्खणोववेयं धम्मियं जाणप्पवरं जुत्तामेव उवट्ठवेह, उवद्ववेत्ता मम एयमाणत्तियं पच्चप्पिणह । तए णं ते कोडुबियपुरिसा एवं वुत्ता समाणा हट्ट जाव हियया, करयल परिगहियं दसणहं सिरसावत्तं मत्थए अंजलिं कट्ट एवं तहत्तिआणाए विणएणं वयणे पडिसुणेति पडिसुणेत्ता खिप्पामेव लहुकरणजुत्त जाव धम्मियं जाणप्पवरं जुत्तामेव उवद्ववेत्ता तमाणत्तियं पच्चपिणेति। जहा देवाणंदा जाव पज्ज्वासइ । तए णं अरहा अरिद्वणेमि देवइं देवि एवं वयासी- से णूणं तव देवई ! इमे छ अणगारे पासित्ता अयमेयारूवे अज्झत्थिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पण्णे एवं खलु अहं पोलासपुरे णयरे अइमुत्तेणं कुमार समणेणं बालत्तणे वागरिया तं चेव जाव तं णिग्गच्छसि, णिग्गच्छित्ता जेणेव मम अंतियं तेणेव हव्वमागया, से णूणं देवई ! अढे समढे ? हंता अत्थि। एवं खलु देवाणुप्पिए ! तेणं कालेणं तेणं समएणं भद्दिलपुरे णयरे णागे णाम गाहावई परिवसइ । अडढे जाव अपरिभए । तस्स णं णागस्स गाहावइस्स सलसा णामं भारिया होत्था। तए णं सा सुलसा बालत्तणे चेव णेमित्तिएण वागरिया-एस णं दारिया णिंदू भविस्सइ। तए णं सा सुलसा बालप्पभिई चेव हरिणेगमेसीदेवभत्तया यावि होत्था । हरिणेगमेसिस्स पडिमं करेइ, करेत्ता कल्लाकलिं व्हाया जाव उल्लपडसाडया महरिहं पुप्फच्चणं करेइ, करेत्ता जाणुपायपडिया पणामं करेइ, करेत्ता तओ पच्छा आहारेइ वा णीहारेइ वा चरइ वा | तए णं तीसे सुलसाए गाहावइणीए भत्तिबहमाणसुस्सूसाए हरिणेगमेसी देवे आराहिए यावि होत्था । तए णं से हरिणेगमेसी देवे सुलसाए गाहावइणीए अणुकंपणट्ठयाए सुलसं गाहावइणिं तुमं च दो वि समउउयाओ करेइ । तए णं तुब्भे दो वि सममेव गब्भे गिण्हइ, सममेव गब्भे परिवहइ, सममेव दारए पयायइ। तए णं सा सुलसा गाहावइणी विणिहायमावण्णे दारए पयायइ | तए णं से हरिणेगमेसी देवे सुलसाए अणुकंपणट्ठयाए विणिहायमावण्णे दारए करयल-संपुडेणं गेण्हइ, गेण्हित्ता तव अंतियं साहरइ । तं समयं च णं तुमं पि णवण्हं मासाणं सुकुमालदारए पसवसि । जे वि य णं देवाणुप्पिए ! तव पुत्ता ते वि य तव अंतिआओ करयलसंपुडेणं गेण्हइ, गेण्हित्ता सुलसाए गाहावइणीए अंतिए साहरइ। तं तव चेव णं देवई ! एए पुत्ता | णो सुलसाए गाहावइणीए । तए णं सा देवई देवी अरहओ अरिद्वणेमिस्स अंतिए एयमहूँ सोच्चा णिसम्म हद्वतुट्ठ जाव हियया अरहं अरिडणेमिं वंदइ णमंसइ, वंदित्ता णमंसित्ता जेणेव ते छ अणगारा तेणेव उवागच्छड, उवागच्छित्ता ते छप्पि अणगारे वंदड णमंसइ, वंदित्ता णमंसित्ता आगयपण्हया, पप्फुयलोयणा, कंचुयपरिक्खित्तया, दरियवलय-बाहा, धाराहय-कलंब-पुप्फगं विव समूससियरोमकूवा ते छप्पि अणगारे अणिमिसाए दिट्ठीए पेहमाणी-पेहमाणी सुचिरं णिरिक्खड़, णिरिक्खित्ता वंदइ णमंसइ, वंदित्ता णमंसित्ता जेणेव अरहा अरिडणेमी तेणेव उवागच्छइ, उवागच्छित्ता अरहं अरिडणेमिं तिक्खुत्तो आयाहिणं पयाहिणं करेइ, करेत्ता वंदइ णमंसइ, वंदित्ता णमंसित्ता तमेव धम्मियं जाणप्पवरं दुरुहइ दुरुहित्ता जेणेव बारवई णयरी तेणेव उवागच्छइ उवागच्छित्ता बारवइं णयरिं अणुप्पविसइ, अणुप्पविसित्ता जेणेव सए गिहे जेणेव
SR No.009908
Book TitleAgam 08 Ang 08 Antkrutdashang Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages56
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy