SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ [3 तए णं सा देवई देवी ते अणगारे एज्जमाणे पासइ, पासित्ता हट्ट जाव हियया आसणाओ अब्भुढेइ, अब्भुद्वित्ता सत्तट्ठ पयाइं अणुगच्छड़ अणुगच्छित्ता, तिक्खुत्तो आयाहिणं पयाहिणं करेड, करेत्ता वंदड़ णमंसइ, वंदित्ता णमंसित्ता जेणेव भत्तघरए तेणेव उवागया सीहकेसराणं मोयगाणं थालं भरेइ, ते अणगारे पडिलाभेइ, वंदइ णमंसइ, वंदित्ता णमंसित्ता पडिविसज्जेइ। तयाणंतरं दोच्चे संघाडए जाव देवईए देवीए गेहे अणप्पविद्वे | तए णं सा देवई देवी ते अणगारे एज्जमाणे पासइ, पासित्ता हट्ठ जाव ते अणगारे पडिलाभेड़, वंदइ, णमंसइ, वंदित्ता, णमंसित्ता पडिविसज्जेइ । तयाणंतरं च णं तच्चे संघाडए जाव देवईए देवीए गेहे अणुप्पविढे | तए णं सा देवई देवी ते अणगारे एज्जमाणे पासइ, पासित्ता हट्ठ जाव ते अणगारे पडिलाभेइ, पडिलाभेत्ता एवं वयासीकिण्णं देवाणुप्पिया ! कण्हस्स वासुदेवस्स इमीसे बारवईए णयरीए दुवालस जोयणायामाए णवजोयण वित्थिण्णाए जाव पच्चक्खं देवलोगभूयाए समणा णिग्गंथा जाव अडमाणा भत्तपाणं णो लभंति, जण्णं ताई चेव कुलाई भत्तपाणाए भुज्जो-भुज्जो अणुप्पविसंति ? तए णं ते अणगारा देवइं देविं एवं वयासी- णो खलु देवाणुप्पिए ! कण्हस्स वासुदेवस्स इमीसे बारवईए णयरीए जाव देवलोगभूयाए समणा णिग्गंथा जाव अडमाणा भत्तपाणं णो लभंति णो चेव णं ताइं ताई कुलाइं दोच्चंपि तच्चपि भत्तपाणाए अणुप्पविसंति । एवं खलु देवाणुप्पिए ! अम्हे भद्दिलपुरे णयरे णागस्स गाहावइस्स पुत्ता सुलसाए भारियाए अत्तया छ भायरो सहोदरा सरिसया जाव णल-कुबरसमाणा अरहओ अरिट्ठणेमिस्स अंतिए धम्म सोच्चा संसारभउव्विग्गा भीया जम्ममरणाणं मुंडा जाव पव्वइया । तए णं अम्हे जं चेव दिवसं पव्वइआ तं चेव दिवसं अरहं अरिद्वणेमि वंदामो णमंसामो, इमं एयारूवं अभिग्गहं ओगिण्हामोइच्छामो णं भंते ! तुब्भेहिं अब्भणण्णाया समाणा जावज्जीवाए छटुंछट्टेणं अणिक्खित्तेणं तवोकम्मेणं संजमेणं तवसा अप्पाणं भावेमाणा विहरित्तए | अहासुहं देवाणुप्पिया ! मा पडिबंधं करेह । तए णं अम्हे अरहया अरिद्वणेमिणा अब्भणुण्णाया समाणा जावज्जीवाए छटुंछटेणं जाव विहरामो । तं अम्हे अज्ज छठुक्खमणपारणयंसि पढमाए पोरिसीए सज्झायं करेत्ता बीयाए पोरिसीए झाणं झियाइत्ता जाव तिहिं संघाडएहिं बारवईए णयरीए जाव अडमाणा तव गेहं अणुप्पविट्ठा । तं णो खलु देवाणुप्पिए ! ते चेव णं अम्हे, अम्हे णं अण्णे । देवइं देवि एवं वदंति, वदित्ता जामेव दिसं पाउब्भूया तामेव दिसं पडिगया । तए णं तीसे देवईए देवीए अयमेवारूवे अज्झत्थिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पण्णेएवं खलु अहं पोलासपुरे णयरे अइमुत्तेणं कुमारसमणेणं बालत्तणे वागरिआ- तुमण्णं देवाणुप्पिए ! अट्ठ पुत्ते पयाइस्ससि सरिसए जाव णलकुबरसमाणे, णो चेव णं भरहे वासे अण्णाओ अम्मयाओ तारिसए पुत्ते पयाइस्संति । तं णं मिच्छा । इमं णं पच्चक्खमेव दिस्सइ-भरहे वासे अण्णाओ वि अम्मयाओ खल एरिसए जाव पत्ते पयायाओ | तं गच्छामि णं अरहं अरिहणेमि वंदामि णमंसामि, वंदित्ता णमंसित्ता इमं च णं एयारूवं वागरणं पुच्छिस्सामित्ति कटु एवं संपेहेइ, संपेहेत्ता कोडुंबियपुरिसे सद्दावेइ, सद्दावित्ता एवं वयासीखिप्पामेव भो देवाणुप्पिया! लहुकरण जुत्तजोइय समखुरवालिहाण-समालिहियसिंगेहिं,
SR No.009908
Book TitleAgam 08 Ang 08 Antkrutdashang Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages56
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy