SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ १२ | १३ १४ १५ દા |१७| उपासकदसांग सूत्र उवागच्छित्ता अहापडिरूवं ओग्गहं ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरड़, तं गच्छामि णं समणं भगवं महावीरं वंदामि णमंसामि, सक्कारेमि, सम्माणेमि कल्लाणं, मंगलं, देवयं, चेइयं पज्जुवासामि एवं संपेहेइ, संहिता हाए जाव अप्पमहग्घाभरणालंकिय- सरीरे, मणुस्सवग्गुरा-परिगए साओ गिहाओ पडिणिक्खमइ, पडिणिक्खमित्ता, पोलासपुरं णयरं मज्झंमज्झेणं णिग्गच्छइ, णिग्गच्छित्ता जेणेव सहस्संबवणे उज्जाणे, जेणेव समणे भगवं महावीरे, तेणेव उवागच्छइ उवागच्छित्ता तिक्खुत्तो आयाहिणं पयाहिणं करेइ, करेत्ता वंदइ, णमंसइ, वंदित्ता णमंसित्ता णच्चासण्णे णाइदूरे सुस्सूसमाणे णमंसमाणे अभिमुहे विणएणं पंजलिउडे पज्जुवासइ । तए णं समणे भगवं महावीरे सद्दालपुत्तस्स आजीविओवासगस्स तीसे य महइ जाव धम्मं परिकइ । सद्दालपुत्ता ! इ समणे भगवं महावीरे सद्दालपुत्तं आजीविओवासयं एवं वयासी - सेणूणं सद्दालपुत्ता ! कल्लं तुमं पुव्वावरण्ह - काल - समयंसि जेणेव असोगवणिया जाव विहरसि । तणं एगे देवे तुब्भं अंतियं पाउब्भवित्था । तए णं से देवे अंतलिक्ख- पडिवण्णे एवं वयासी- हं भो ! सद्दालपुत्ता ! तं चेव सव्वं जाव से णूणं सद्दालपुत्ता! अट्ठे समट्ठे ? हंता ! अत्थि । णो खलु सद्दालपुत्ता ! तेणं देवेणं गोसालगमंखलिपुत्तं पणिहाय एवं वृत्ते । तए णं तस्स सद्दालपुत्तस्स आजीविओवासयस्स समणेणं भगवया महावीरेणं एवं वुत्तस्स समाणस्स इमेयारुवे अज्झत्थिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पण्णे एस णं समणे भगवं महावीरे महामाहणे, उप्पण्ण णाणदंसणधरे जाव तच्च-कम्मसंपया - संपत्ते । तं यं खलु ममं समणं भगवं महावीरं वंदित्ता णमंसित्ता पाडिहारिएणं पीढ-फलग-सेज्जासंथारएणं उवणिमंतित्तए । एवं संपेहेइ, संपेहित्ता उट्ठाए उट्ठेइ, उट्ठेत्ता समणं भगवं महावीरं वंदइ, णमंसइ, वंदित्ता णमंसित्ता एवं वयासी- एवं खलु भंते! ममं पोलासपुरस्स णयरस बहिया पंच कुंभकारावणसया । तत्थ णं तुब्भे जाव पाडिहारियं पीढ-फलग सेज्जासंथारयं ओगिण्हित्ता णं विहरह । तए णं समणे भगवं महावीरे सद्दालपुत्तस्स आजीविओवासगस्स एयमट्ठे पडिसुणेइ, पडिसुणेत्ता सद्दालपुत्तस्स आजीविओवासगस्स पंचकुंभकारावणसएस फासु-एसणिज्जं पाडिहारियं पीढ-फलग सेज्जा संथारयं ओगिण्हित्ता णं विहरइ । तए णं से सद्दालपुत्ते आजीविओवासए अण्णया कयाइं वायाहययं कोलाल-भंड अंतो सालाहिंतो बहिया णीणेइ, णीणेत्ता, आयवंसि दल । तणं से समणे भगवं महावीरे सद्दालपुत्तं आजीविओवासयं एवं वयासी - सद्दालपुत्ता ! एस णं कोलालभंडे कओ ? 31
SR No.009907
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages55
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy