SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ उपासकदसांग सूत्र | GC तस्स णं सद्दालपुत्तस्स आजीविओवासगस्स अग्गिमित्ता णामं भारिया होत्था । । तस्स णं सद्दालपुत्तस्स आजीविओवासगस्स पोलासपुरस्स णगरस्स बहिया पंच कुंभकारावण-सया होत्था । तत्थ णं बहवे पुरिसा दिण्ण-भइ-भत्त-वेयणा कल्लाकल्लिं बहवे करए य वारए य पिहडए य घडए य अद्ध घडए य कलसए य अलिंजरए य जंबूलए य उट्टियाओ य करेंति । अण्णे य से बहवे पुरिसा दिण्ण-भइ-भत्त-वेयणा कल्लाकल्लिं तेहिं बहहिं करएहि य वारएहि य पिहडएहि य घडएहि य अद्ध-घडएहि य कलसएहि य अलिंजरएहि य जंबूलएहि य उट्टियाहि य रायमग्गंसि वित्तिं कप्पेमाणा विहरंति | तए णं से सद्दालपुत्ते आजीविओवासए अण्णया कयाई पुव्वावरण्ह-काल-समयंसि जेणेव असोगवणिया, तेणेव उवागच्छइ, उवागच्छित्ता गोसालस्स मंखलिपुत्तस्स [अंतियं] धम्मपण्णत्तिं उवसंपज्जित्ताणं विहरइ । तए णं तस्स सद्दालपत्तस्स आजीविओवासगस्स अंतिए एगे देवे पाउब्भवित्था । तए णं से देवे अंतलिक्ख पडिवण्णे सखिंखिणियाइं पंचवण्णाई वत्थाई पवर परिहिए सद्दालपुत्तं आजीविओवासयं एवं वयासी-एहिइ णं देवाणुप्पिया ! कल्लं इहं महामाहणे, उप्पण्णणाण-दंसणधरे, तीय-पडुप्पण्ण-मणागय-जाणए, अरहा, जिणे, केवली, सव्वण्णू, सव्वदरिसी, तेलोक्क-वहिय-महिय-पूइए, सदेवमणुयासुरस्स लोगस्स अच्चणिज्जे वंदणिज्जे णमंसणिज्जे सक्कारणिज्जे सम्माणणिज्जे, कल्लाणं, मंगलं, देवयं, चेइयं पज्जुवासणिज्जे, तच्च-कम्म-संपया-संपउत्ते । तं णं तुमं वंदेज्जाहि, णमंसेज्जाहि, सक्कारेज्जाहि, सम्माणेज्जाहि, कल्लाणं, मंगलं, देवयं, चेइयं पज्जवासेज्जाहि, पाडिहारिएणं पीढ-फलगसिज्जा-संथारएणं उवणिमंतेज्जाहि । दोच्चं पि तच्चं पि एवं वयइ, वइत्ता जामेव दिसं पाउब्भूए तामेव दिसं पडिगए | तए णं तस्स सद्दालपुत्तस्स आजीविओवासगस्स तेणं देवेणं एवं वुत्तस्स समाणस्स इमेयारुवे अज्झत्थिए, चिंतिए, पत्थिए मणोगए संकप्पे समुप्पण्णे-एवं खलु मम धम्मायरिए धम्मोवएसए गोसाले मंखलिपुत्ते, से णं महामाहणे उप्पण्ण-णाण-दंसणधरे जाव तच्च-कम्म-संपया-संपउत्ते, से णं कल्लं इहं हव्वमागच्छिस्सइ । तए णं तं अहं वंदिस्सामि णमंसिस्सामि जाव सक्कारेस्सामि, सम्माणेस्सामि, कल्लाणं, मंगलं, देवयं, चेइयं पज्जुवासिस्सामि; पाडिहारिएणं जाव पीढ-फलग-सेज्जा-संथारएणं उवणिमंतिस्सामि | तए णं कल्लं जाव जलंते समणे भगवं महावीरे जाव समोसरिए | परिसा णिग्गया जाव पज्जुवासइ । तए णं से सद्दालपुत्ते आजीविओवासए इमीसे कहाए लद्धढे समाणे- एवं खलु समणे भगवं महावीरे जाव जेणेव पोलासपुरे णयरे, जेणेव सहस्संबवणे उज्जाणे, तेणेव उवागच्छइ,
SR No.009907
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages55
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy