SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ उपासकदसांग सूत्र पडिणिक्खमित्ता जेणेव वाणियग्गामे णयरे, जेणेव सए गिहे तेणेव उवागच्छइ, उवागच्छित्ता सिवाणंदं भारियं एवं वयासीएवं खलु देवाणुप्पिए ! मए समणस्स भगवओ महावीरस्स अंतिए धम्मे णिसंते। से वि य धम्मे मे इच्छिए पडिच्छिए अभिरुइए, तं गच्छाहि णं तुम देवाणुप्पिए ! समणं भगवं महावीरं वंदाहि, णमंसाहि, सक्कारेहि, सम्माणेहि, कल्लाणं, मंगलं, देवयं, चेइयं पज्जुवासाहि, समणस्स भगवओ महावीरस्स अंतिए पंचाणुव्वइयं सत्तसिक्खावइयं दुवालसविहं गिहिधम्म पडिवज्जाहि । तए णं सा सिवाणंदा भारिया आणंदेणं समणोवासएणं एवं वृत्ता समाणा हद्वतद्वा जाव चित्तमाणंदिया, पीइमणा, परमसोमणस्सिया, हरिसवसविसप्पमाणहियया करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्ट एवं सामि! ति आणंदस्स समणोवासगस्स एयमद्वं विणएणं पडिसणेइ । तए णं से आणंदे समणोवासए कोडुबियपुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासी- खिप्पामेव भो! देवाणुप्पिया! लहुकरणजुत्तजोइयं जाव धम्मियं जाणप्पवरं उवट्ठवेह, उवद्ववेत्ता मम एयमाणत्तियं पच्चप्पिणह । तए णं ते कोडुबियपुरिसा आणंदेणं समणोवासएणं एवं वुत्ता समाणा हद्वतुट्ठा एवं सामि! त्ति आणाए विणएणं वयणं पडिसुणेइ, पडिसुणेत्ता खिप्पामेव लहुकरण- जुत्तजोइयं जाव धम्मियं जाणप्पवरं उवद्ववेत्ता तमाणत्तियं पच्चप्पिणंत्ति । तए णं सा सिवाणंदा भारिया बहाया जाव पज्जुवासइ । तए णं समणे भगवं महावीरे सिवाणंदाए तीसे य महइ महालियाए परिसाए जाव धम्म कहेइ। तए णं सा सिवाणंदा समणस्स भगवओ महावीरस्स अंतिए धम्म सोच्चा णिसम्म हट्ठ जाव गिहिधम्म पडिवज्जइ, पडिवज्जित्ता समणं भगवं महावीरं वंदइ णमंसइ, वंदित्ता णमंसित्ता तमेव धम्मियं जाणपवरं दुरुहइ दुरुहित्ता जामेव दिसं पाउब्भूया तामेव दिसं पडिगया । भंते! त्ति भगवं गोयमे समणं भगवं महावीरं वंदइ णमंसइ, वंदित्ता णमंसित्ता एवं वयासी- पहू णं भंते! आणंदे समणोवासए देवाणुप्पियाणं अंतिए मुंडे जाव पव्वइत्तए ? णो इणढे समढे, गोयमा ! आणंदे णं समणोवासए बहूई वासाई समणोवासग- परियायं पाउणिहिड, पाउणित्ता एक्कारस य उवासगपडिमाओ सम्मं कारणं फासित्ता मासियाए संलेहणाए अत्ताणं झूसित्ता, सहि भत्ताइं अणसणाए छेदेत्ता, आलोइयपडिक्कते
SR No.009907
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages55
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy