SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ उपासकदसांग सूत्र तयाणंतरं च णं सामाइयस्स समणोवासएणं पंच अइयारा पेयाला] जाणियव्वा, ण समायरियव्वा, तं जहा- मणदुप्पणिहाणे, वयदुप्पणिहाणे, कायदुप्पणिहाणे, सामाइयस्स सइअकरणया, सामाइयस्स अणवट्ठियस्स करणया । तयाणंतरं च णं देसावगासियस्स समणोवासएणं पंच अइयारा पेयाला] जाणियव्वा, ण समायरियव्वा, तं जहा- आणवणप्पओगे, पेसवणप्पओगे, सद्दाणुवाए, रूवाणुवाए, बहिया पोग्गलपक्खेवे | तयाणंतरं च णं पोसहोववासस्स समणोवासएणं पंच अइयारा पेयाला] जाणियव्वा, ण समायरियव्वा, तं जहा- अप्पडिलेहिय-दप्पडिलेहिय-सिज्जासंथारे, अप्पमज्जियदुप्पमज्जिय-सिज्जासंथारे, अप्पडिलेहिय-दुप्पडिलेहिय-उच्चारपासवणभूमी, अप्पमज्जिय दुप्पमज्जिय-उच्चारपासवणभूमी, पोसहोववासस्स सम्मं अणणुपालणया | तयाणंतरं च णं अहासंविभागस्स समणोवासएणं पंच अइयारा पेयाला] जाणियव्वा, ण समायरियव्वा, तं जहा- सचित्त-णिक्खेवणया, सचित्तपिहणया, कालाइक्कमे, परववएसे, मच्छरियाए | तयाणंतरं च णं अपच्छिम-मारणंतिय-संलेहणा-झूसणा आराहणाए पंच अइयारा [पेयाला] जाणियव्वा ण समायरियव्वा, तं जहा- इहलोगासंसप्पओगे, परलोगासंसप्पओगे, जीवियासंसप्पओगे, मरणासंसप्पओगे, कामभोगासंसप्पओगे । तए णं से आणंदे गाहावई समणस्स भगवओ महावीरस्स अंतिए पंचाणुव्वइयं सत्तसिक्खावइयं वालसविहं सावगधम्म पडिवज्जइ, पडिवज्जित्ता समणं भगवं महावीरं वंदइ णमंसइ, वंदित्ता णमंसित्ता एवं वयासीणो खलु मे भंते ! कप्पड़ अज्जप्पभिई अण्णउत्थिए वा, अण्णउत्थियदेवयाणि वा, अण्णउत्थियपरिग्गहियाणि चेइयाइं वा, वंदित्तए वा णमंसित्तए वा, पव्विं अणालत्तेण आलवित्तए वा संलवित्तए वा, तेसिं असणं वा पाणं वा खाइमं वा साइमं वा दाउं वा अणुप्पदाउं वा, णंणत्थ रायाभिओगेणं, गणाभिओगेणं, बलाभिओगेणं, देवयाभिओगेणं, गुरुणिग्गहेणं, वित्तिकंतारेणं। कप्पइ मे समणे णिग्गंथे फासुएणं एसणिज्जेणं असण-पाणखाइम-साइमेणं वत्थ-पडिग्गह-कंबल-पायपुञ्छणेणं, पीढ-फलग-सिज्जा-संथारएणं, ओसहभेसज्जेण य पडिलाभेमाणस्स विहरित्तए इमं एयारूवं अभिग्गहं अभिगिण्हइ, अभिगिण्हित्ता पसिणाई पुच्छइ, पुच्छित्ता अट्ठाई आदियइ, आदित्ता समणं भगवं महावीरं[तिक्खुत्तो] वंदइ णमंसइ वंदित्ता णमंसित्ता समणस्स भगवओ महावीरस्स अंतियाओ दुइपलासाओ चेइयाओ पडिणिक्खमइ,
SR No.009907
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages55
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy