SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ समवायांग सूत्र आणमंति वा, पाणमंति वा, ऊससंति वा, णीससंति वा । तेसि णं देवाणं अट्ठारस वाससहस्सेहिं आहारट्टे समुप्पज्जइ । ८ संतेगइआ भवसिद्धिया जीवा जे अट्ठारसहिं भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति परिणिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति । एगूणवीसमो समवाओ एगूणवीसं णायज्झयणा पण्णत्ता, तं जहाउक्खित्तणाए संघाडे, अंडे कुम्मे ए सेलए | तुंबे य रोहिणी मल्ली, मागंदी चंदिमाइ य ॥१॥ दावद्दवे उदगणाए, मंडुक्के तेतली इ य । णंदिफले अवरकंका, आइण्णे सुसमा इ य ॥२॥ अवरे य पोण्डरीए, णाए एगूणवीसइमे । जंबूदीवे णं दीवे सूरिआ उक्कोसेणं एगूणवीसं जोयणसयाई उड्ढमहो तवयंति। सुक्के णं महग्गहे अवरेणं उदिए समाणे एगूणवीसं णक्खत्ताइं समं चारं चरित्ता अवरेणं अत्थमणं उवागच्छन् । जंबुद्दीवस्स णं दीवस्स कलाओ एगूणवीसं छेअणाओ पण्णत्ताओ । एगूणवीसं तित्थयरा अगारवासमज्झे वसित्ता मुंडे भवित्ता णं अगाराओ अणगारियं पव्वइआ । इमीसे णं रयणप्पभाए पुढवीए अत्थेगइआणं णेरइयाण एगूणवीसपलिओवमाई ठिई पण्णत्ता | छट्ठीए पुढवीए अत्थेगइयाणं णेरयाणं एगूणवीस सागरोवमाइं ठिई पण्णत्ता | असुरकुमाराणं देवाणं अत्थेगइयाणं एगूणवीसपलिओवमाइं ठिई पण्णत्ता। सोहम्मीसाणेसु कप्पेसु अत्थेगइयाणं देवाणं एगूणवीसपलिओवमाइं ठिई पण्णत्ता। आणयकप्पे देवाणं उक्कोसेणं एगूणवीससागरोवमाइं ठिई पण्णत्ता | पाणए कप्पे देवाणं जहण्णेणं एगूणवीससागरोवमाइं ठिई पण्णत्ता। जे देवा आणतं पाणतं णतं विणतं घणं सुसिरं इंदं इंदोकंतं इंदुत्तरवडिंसगं विमाणं देवत्ताए उववण्णा तेसि णं देवाणं उक्कोसेणं एगूएवीससागरोवमाइं ठिई पण्णत्ता। ते णं देवा एगूणवीसाए अद्धमासाणं आणमंति वा, पाणमंति वा, उस्ससंति वा णीससंति वा, तेसि णं देवाणं एगूणवीसाए वाससहस्सेहिं आहारहे सम्प्पज्जइ । संतेगइआ भवसिद्धिया जीवा जे एगूणवीसाए भवगहणेहिं सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति परिणिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति । ८ 20
SR No.009904
Book TitleAgam 04 Ang 04 Samvayang Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages95
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy