SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ समवायांग सूत्र अढारसमो समवाओ अट्ठारसविहे बंभे पण्णत्ते, तं जहा- ओरालिए कामभोगे णेव सयं मणेणं सेवइ, णो वि अण्णं मणेणं सेवावेइ, मणेणं सेवंतंपि अण्णं ण समणजाणाइ, ओरालिए कामभोगे णेव सयं वायाए सेवइ, णो वि अण्णं वायाए सेवावेइ, वायाए सेवंतंपि अण्णं ण समणुजाणाइ, ओरालिए कामभोगे णेव सयं काएणं सेवइ, णो वि अण्णं कारणं सेवावेइ, कारणं सेवंतंपि अण्णं ण समाजाणाइ, दिव्वे कामभोगे णेव सयं मणेणं सेवइ, णो वि अण्णं मणेणं सेवावेइ, मणेणं सेवंतंपि अण्णं ण समणजाणाइ, दिव्वे कामभोगे णेव सयं वायाए सेवइ, णो वि अण्णं वायाए सेवावेइ, वायाए सेवंतंपि अण्णं ण समणुजाणाइ, दिव्वे कामभोगे णेव सयं काएणं सेवइ, णो वि अण्णं काएणं सेवावेइ, कारणं सेवंतंपि अण्णं ण समणुजाणाइ । अरहओ णं अरिट्ठणेमिस्स अट्ठारस समणसाहस्सीओ उक्कोसिया समणसंपया होत्था | समणेणं भगवया महावीरेणं समणाणं णिग्गंथाणं यविअत्ताणं अट्ठारस ठाणा पण्णत्ता । तं जहावयछक्कं कायछक्कं, अकप्पो गिहिभायणं । पलियंक निसिज्जा य, सिणाणं सोहवज्जणं || आयारस्स णं भगवतो सचूलियागस्स अट्ठारस पयसहस्साई पयग्गेणं पण्णत्ता। बंभीए णं लिवीए अट्ठारसविहे लेखविहाणे पण्णत्ते । तं जहा- बंभी, जवणालिया, दोसऊरिया, खरोट्ठिया, खरसाविआ, पहाराइया, उच्चत्तरिआ, अक्खरपुढ़िया, भोगवइया, वेणइया, णिण्हइया, अंकलिवी, गणियलिवी, गंधव्वलिवी, आयंसलिवी, माहेसरीलिवी, दामिली, पोलिंदी। अत्थिणत्थिप्पवायस्स णं पुव्वस्स अट्ठारस वत्थू पण्णत्ता । धूमप्पभा णं पुढवी अट्ठारसुत्तरं जोयणसयसहस्सं बाहल्लेणं पण्णत्ता। पोसासाढेसु णं मासेस् सइ उक्कोसेणं अट्ठारसमुहत्ते दिवसे भवइ, सइ उक्कोसेणं अट्ठारसमुहुत्ता राई भवइ । इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं णेरइयाणं अट्ठारस पलिओवमाइं ठिई पण्णत्ता । छवीए पढवीए अत्थेगइयाणं णेरड़याणं अद्वारस सागरोवमाई ठिई पण्णत्ता । असरकमाराणं देवाणं अत्थेगइयाणं अट्ठारस पलिओवमाइं ठिई पण्णत्ता। सोहम्मीसाणेसु कप्पेसु अत्थेगइयाणं देवाणं अट्ठारस पलिओवमाइं ठिई पण्णत्ता | सहस्सारे कप्पे देवाणं उक्कोसेणं अट्ठारस सागरोवमाई ठिई पण्णत्ता। اکیب | आणए कप्पे देवाणं जहण्णेणं अट्ठारस सागरोवमाई ठिई पण्णत्ता । जे देवा कालं सुकालं महाकालं अंजणं रिटं सालं समाणं दुमं महादुमं विसालं सुसालं पउमं पउमगुम्मं कुमुदं कुमुदगुम्म णलिणं णलिणगुम्म पुंडरीअं पुंडरीयगुम्म सहस्सारवडिंसगं विमाणं देवत्ताए उववण्णा तेसि णं देवाणं उक्कोसेणं अट्ठारस सागरोवमाइं ठिई पण्णत्ता । ते णं देवाणं अट्ठारसहिं अद्धमासेहिं 19
SR No.009904
Book TitleAgam 04 Ang 04 Samvayang Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages95
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy