SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ समवायांग सूत्र दसणावरणिज्जस्स णं कम्मस्स णव उत्तरपगडीओ पण्णत्ताओ, तं जहा- णिद्दा, पयला, णिद्दाणिद्दा, पयलापयला, थीणद्धी, चक्खुदंसणावरणे, अचक्खु दंसणावरणे, ओहिदंसणावरणे, केवलदंसणावरणे । इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं णेरड्याणं णव पलिओवमाइं ठिई पण्णत्ता । चउत्थीए पुढवीए अत्थेगइयाणं णेरइयाणं णव सागरोवमाइं ठिई पण्णत्ता । असुरकुमाराणं देवाणं अत्थेगइयाणं णव पलिओवमाई ठिई पण्णत्ता । सोहम्मीसाणेसु कप्पेसु अत्थेगइयाणं देवाणं णव पलिओवमाइं ठिई पण्णत्ता । बंभलोए कप्पे अत्थेगइयाणं देवाणं णव सागरोवमाइं ठिई पण्णत्ता | जे देवा पम्हं सुपम्हं पम्हावत्तं पम्हप्पभं पम्हकंतं पम्हवण्णं पम्हलेसं पम्हज्झयं पम्हसिंगं पम्हसिटुं पम्हकूडं पम्हुत्तरवडिंसगं; सुज्जं सुसुज्जं सुज्जावत्तं सुज्जपभं सुज्जकंत्तं सुज्जवण्णं सुज्जलेसं सज्जज्झयं सज्झसिंग सज्जसिटुं सज्जकडं सज्जत्तरवळिसगं; रुइल्लं रुइल्लावत्तं रुइल्लप्पभ रुइल्लकंतं रुइल्लवण्णं रुइल्ललेसं रुइल्लज्झयं रुइल्लसिंग रुइल्लसिटुं रुइल्लकूडं रुइल्लुत्तरवडिंसगं विमाणं देवत्ताए उव्वण्णा, तेसिं णं देवाणं णव सागरोवमाई ठिई पण्णत्ता | ते णं देवा णवण्हं अद्धमासाणं आणमंति वा पाणमंति वा, ऊससंति वा, णीससंति वा । तेसिं णं देवाणं णवहिं वाससहस्सेहिं आहारट्टे समुप्पज्जइ । अत्थेगइया भवसिद्धिया जीवा जे णवहिं भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति परिणिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति । ११/ दसमो समवाओ दसविहे समणधम्मे पण्णत्ते, तं जहा- खंती, मुत्ती, अज्जवे, मद्दवे, लाघवे, सच्चे, संजमे, तवे, चियाए, बंभचेरवासे । दस चित्तसमाहिट्ठाणा पण्णत्ता, तं जहा- १.धम्मचिंता वा से असमुप्पण्णपुव्वा समुप्पज्जिज्जा, सव्वं धम्मं जाणित्तए, २. सुमिणदंसणे वा से असमुप्पण्णपुव्वे समुप्पज्जिज्जा, अहातच्चं सुमिणं पासित्तए, ३. सण्णिणाणे वा से असमुप्पण्णपुव्वे समुप्पज्जिज्जा, पुव्वभवे सुमरित्तए, ४. देवदंसणे वा से असमुप्पण्णपुव्वे समुप्पज्जिज्जा, दिव्वं देविढिं दिव्वं देवजुइं दिव्वं देवाणुभावं पासित्तए, ५. ओहिणाणे वा से असमुप्पण्णपुव्वे समुप्पज्जिज्जा, ओहिणा लोगं जाणित्तए, ६. ओहिदंसणे वा से असमुप्पण्णपुव्वे समुप्पज्जिज्जा, ओहिणा लोगं पासित्तए, ७. मणपज्जवणाणे वा से असमुप्पण्णपुव्वे समुप्पज्जिज्जा, जाव अद्धतईयदीवसमुद्देसु सण्णीणं पंचिंदियाणं पज्जत्तगाणं मणोगए भावे जाणित्तए, ८. केवलणाणे वा से असमुप्पण्णपुव्वे समुप्पज्जिज्जा, केवलं लोयं जाणित्तए, ९. केवलदंसणे वा से असमुप्पण्णपुव्वे समुप्पज्जिज्जा, केवलं लोयं पासित्तए, १०. केवलिमरणं वा मरिज्जा सव्वदुक्खप्पहीणाए ।
SR No.009904
Book TitleAgam 04 Ang 04 Samvayang Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages95
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy