SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ ८ संतेगइया भवसिद्धिया जीवा जे अट्ठहिं भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति परिणिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति । नवम समवाओ 1 १ णव बंभचेरगुत्तीओ पण्णत्ताओ तं जहा- णो इत्थि पसु - पंडगसंसत्ताणि सिज्जासणाणि सेवित्ता भवइ, णो इत्थीणं कहं कहित्ता भवइ, णो इत्थीणं ठाणाइं सेवित्ता भवइ, णो इत्थीणं इंदियाणि मणोहराइं मणोरमाइं आलोइत्ता णिज्झाइत्ता भवइ, णो पणीयरसभोई भवइ, णो पाणभोयणस्स अइमायाए आहारइत्ता भवइ, णो इत्थीणं पुव्वरयाइं पुव्वकीलियाई समरइत्ता भवइ, णो सद्दाणुवाई, णो रूवाणुवाई, णो गंधाणुवाई, णो रसाणुवाई, णो फासाणुवाई, णो सिलोगाणुवाई भवइ, णो सायासोक्खपडिबद्धे यावि भवइ । R 13 ४ 19 समवायांग सूत्र बंभलोए कप्पे अत्थेगइयाणं देवाणं अट्ठ सागरोवमाई ठिई पण्णत्ता । जे देवा अच्चिं, अच्चिमालि, वइरोयणं, पभंकरं, चंदाभं, सूराभं, सुपइट्ठाभं, अग्गिच्चाभं, रिट्ठाभं, अरुणाभं, अरुणुत्तरवडिंसगं विमाणं देवत्ताए उववण्णा तेसिं णं देवाणं उक्कोसेणं अट्ठ सागरोवमाइं ठिई पण्णत्ता । तेणं देवा अट्ठण्हं अद्धमासाणं आणमंति वा पाणमंति वा, ऊससंति वा णीससंति वा । तेसिं णं देवाणं अट्ठहिं वाससहस्सेहिं आहारट्ठे समुप्पज्जइ । ६ ७ णव बंभचेर अगुत्तीओ पण्णत्ताओ तं जहा- इत्थी - पसु -पंडगसंसत्ताणं सिज्जासणाणं सेवित्ता भवइ, इत्थीणं कहं कहित्ता भवइ, इत्थीणं ठाणाई सेवित्ता भवइ, इत्थीणं इंदियाणि मणोहराई मणोरमाइं आलोइत्ता णिज्झाइत्ता भवइ, पणीयरसभोई भवति, पाण-भोयणस्स अइमायाए आहारइत्ता भवइ, इत्थीणं पुव्वरयाइं पुव्वकीलियाई समरइत्ता भवइ, सद्दाणुवाई रूवाणुवाई गंधाणुवाई रसाणुवाई फासाणुवाई सिलोगाणुवाई भवइ, सायासुक्खपडिबद्धे यावि भवइ । णव बंभरा पण्णत्ता तं जहा सत्थपरिण्णा लोगविजयो, सीओसणिज्जं सम्मत्तं । आवंति धुत विमोहा, उवहाणसुयं महापरिण्णा॥१॥ पासे णं अरहा पुरिसादाणीए णव रयणीओ उड्ढं उच्चत्तेणं होत्था । अभीइणक्खत्ते साइरेगे णव मुहुत्ते चंदेण सद्धिं जोगं जोएड् । अभीजियाइया णव णक्खत्ता चंदस्स उत्तरेणं जोगं जोएंति, तं जहा- अभीइ सवणो जाव भरणी । इमीसे णं रयणप्पभाए बहुसमरमणिज्जाओ भूमिभागाओ णव जोयणसए उड्ढं अबाहाए उवरिल्ले तारारुवे चारं चरइ । जंबुद्दीवे णं दीवे णवजोयणिया मच्छा पविसिंसु वा पविसंति वा पविसिस्संति वा । विजयस्स णं दारस्स एगमेगाए बाहाए णव णव भोमा पण्णत्ता । वाणमंतराणं देवाणं सभाओ सुहम्माओ णव जोयणाई उड्ढं उच्चत्तेणं पण्णत्ताओ । 8
SR No.009904
Book TitleAgam 04 Ang 04 Samvayang Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages95
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy