SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ १५ १६ १७ १८ २० २१ २२ २३ ठाणांग सुत्तं दुविहे पच्चक्खाणे पण्णत्ते, तं जहा- मणसा वेगे पच्चक्खाइ, वयसा वेगे पच्चक्खाइ । अहवा पच्चक्खाणे दुविहे पण्णत्ते, तं जहा दीहं वेगे अद्धं पच्चक्खाइ, रहस्सं वेगे अद्धं पच्चक्खाइ । दोहिं ठाणेहिं संपणे अणगारे अणादीयं अणवदग्गं दीहमद्धं चाउरतं संसार कंतारं वीईवएज्जा, तं जहा - विज्जाए चेव चरणेणचेव । दो ठाणाइं अपरियाणेत्ता आया णो केवलिपण्णत्तं धम्मं लभेज्ज सवणयाए, तं जहा- आरंभे चेव, परिग्गहे चेव । दो ठाणाइं अपरियाणेत्ता आया णो केवलं बोहिं बुज्झेज्जा, तं जहा- आरंभे चेव, परिग्गहे चेव । दो ठाणाई अपरियाणेत्ता आया णो केवलं मुंडे भवित्ता अगाराओ अणगारियं पव्वज्जा, तं जहा- आरंभे चेव, परिग्गहे चेव । एवं णो केवलं बंभचेरवासमावसेज्जा । णो केवलेणं संजमेणं संजमेज्जा । णो केवलेणं संवरेणं संवरेज्जा । णो केवलमाभिणिबोहियणाणं उप्पाडेज्जा । णो केवलं सुयणाणं उप्पाडेज्जा। णो केवलं ओहिणाणं उप्पाडेज्जा । णो केवलं मण पज्जवणाणं उप्पाडेज्जा । णो केवलं केवलणाणं उप्पाडेज्जा । दो ठाणाइं परियाणेत्ता आया केवलिपण्णत्तं धम्मं लभेज्ज सवणयाए, तं जहा- आरंभे चेव, परिग्गहे चेव । एवं जाव केवलणाणमुप्पाडेज्जा | दोहिं ठाणेहिं आया केवलिपण्णत्तं धम्मं लभेज्ज सवणयाए, तं जहा- सोच्चा चेव, अभिसमेच्चा चेव । एवं जाव केवलणाणमुप्पाडेज्जा | दो समाओ पण्णत्ताओ, तं जहा- ओसप्पिणी समा चेव, उस्सप्पिणी समा चेव | दुविहे उम्माए पण्णत्ते, तं जहा- जक्खाएसे चेव, मोहणिज्जस्स चेव कम्मस्स उणं । तत्थ णं जे से जक्खाएसे- से णं सुहवेयतराए चेव, सुहविमोयतराए चेव। तत्थ णं जे से मोहणिज्जस्स कम्मस्स उदएणं- से णं दुहवेयतराए चेव, दुहविमोयतराए चेव । दो दंडा पण्णत्ता, तं जहा- अट्ठादंडे चेव, अणट्ठादंडे चेव । णेरइयाणं दो दंडा पण्णत्ता, तं जहा - अट्ठादंडे य, अणट्ठादंडे य । एवं चउवीसं दंडओ जाव वेमाणियाणं । दुविहे दंसणे पण्णत्ते, तं जहा सम्मद्दंसणे चेव मिच्छादंसणे चेव । सम्मद्दंसणे दुविहे पण्णत्ते, तं जहा- णिसग्गसम्मद्दंसणे चेव अभिगमसम्मद्दंसणे चेव । णिसग्ग- सम्मद्दंसणे दुविहे पण्णत्ते, तं जहा- पडिवाइ चेव अपडिवाइ चेव । अभिगम- सम्मद्दंसणे दुविहे पण्णत्ते, तं जहा- पडिवाइ चेव अपडिवाइ चेव । 7
SR No.009903
Book TitleAgam 03 Ang 03 Sthanang Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages189
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy