SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ सुयगडांग सूत्र - बीओ सुयखंधो वि वुच्चंति, ते तसा वि वुच्चंति, ते महाकाया, ते चिरद्विइया, ते बहुयरगा पाणा जेहिं समणोवासगस्स सुपच्चक्खायं भवइ, ते अप्पयरगा पाणा जेहिं समणोवासगस्स अपच्चक्खायं भवइ, से महया तसकायाओ उवसंतस्स उवढियस्स पडिविरयस्स जण्णं तुब्भे वा अण्णो वा एवं वयह- णत्थि णं से केइ परियाए जम्मि समणोवासगस्स एगपाणाए वि दंडे णिक्खित्ते । अयं पि भे उवएसे णो णेयाउए भवइ । भगवं च णं उदाहु- णियंठा खलु पुच्छियव्वा । आउसंतो णियंठा ! इह खलु संतेगइया मणुस्सा भवंति, तेसिं च णं एवं वुत्तपुव्वं भवइ-जे इमे मुंडे भवित्ता अगाराओ अणगारियं पव्वइया, एएसिं च णं आमरणंताए दंडे णिक्खित्ते; जे इमे अगारमावसंति एएसि णं आमरणंताए दंडे णो णिक्खित्ते । केई च णं समणा जाव वासाइं चउपंचमाई छ।समाइं अप्पयरो वा भुज्जयरो वा देसं दूइज्जित्ता अगारं वएज्जा ? हंता वएज्जा | तस्स णं तं गारत्थं वहमाणस्स से पच्चक्खाणे भग्गे भवइ ? णेति । एवमेव समणोवासगस्स वि तसेहिं पाणेहिं दंडे णिक्खित्ते, थावरेहिं पाणेहिं दंडे णो णिक्खित्ते, तस्सं णं तं थावरकायं वहेमाणस्स से पच्चक्खाणे णो भग्गे भवइ, से एवं आयाणह णियंठा ! सेवमायाणियव्वं । भगवं च णं उदाहु- णियंठा खलु पुच्छियव्वा- आउसंतो णियंठा ! इह खलु गाहावइणो वा गाहावइपुत्ता वा तहप्पगारेहिं कुलेहिं आगम्म धम्मसवणवत्तियं उवसंकमज्जा ? हंता उवसंकमेज्जा । तेसिं च णं तहप्पगाराणं धम्मे आइक्खियव्वे ? हंता आइक्खियव्वे, किं ते तहप्पगारं धम्म सोच्चा णिसम्म एवं वएज्जा- इणमेव णिग्गंथं पावयणं सच्चं अणुत्तरं केवलियं पडिपण्णं णेयाउयं संसद्ध सल्लकत्तणं सिद्धिमग्गं मत्तिमग्गं णिज्जाणमग्गं णिव्वाणमग्गं अवितहं असंदिद्धं सव्वदुक्खप्प- हीणमग्गं, इत्थं ठिया जीवा सिज्झंति बुज्झंति मुच्चंति परिणिव्वायंति सव्वदुक्खाणं अंतं करेंति, तमाणाए तहा गच्छामो तहा चिट्ठामो तहा णिसीयामो तहा तुयट्टामो तहा भुंजामो तहा भासामो तहाब्भुढेमो तहा उट्ठाए उद्वेत्ता पाणाणं भूयाणं जीवाणं सत्ताणं संजमेणं संजममाणो त्ति वएज्जा ? हंता वएज्जा । किं ते तहप्पगारा कप्पंति पव्वावेत्तए ? हंता कप्पंति । किं ते तहप्पगारा कप्पंति मुंडावेत्तए ? हंता कप्पंति । किं ते तहप्पगारा कप्पंति सिक्खावेत्ताए ? हंता कप्पंति । किं ते तहप्पगारा कप्पति उवट्ठावेत्तए ? हंता कप्पंति | तेसिं च णं तहप्पगाराणं सव्वपाणेहिं जाव सव्वसत्तेहिं दंडे णिक्खित्ते ? हंता णिक्खित्ते । से णं एयारूवेणं विहारेणं विहरमाणा जाव वासाइं चउपंचमाइं छद्दसमाई वा अप्पयरो वा भुज्जयरो वा देसं दूइज्जित्ता अगारं वएज्जा ? हंता वएज्जा । तस्स णं सव्वपाणेहिं जाव सव्वसत्तेहिं दंडे णिक्खित्ते ? णेति। से जे से जीवे जस्स परेणं सव्वपाणेहिं जाव सव्वसत्तेहिं दंडे णो णिक्खित्ते, से जे से जीवे जस्स परेणं सव्वपाणेहिं जाव सव्वसत्तेहिं दंडे णो णिक्खित्ते, से जे से जीवे इदाणिं जस्स सव्वपाणेहि जाव सव्वसत्तेहिं दंडे णो णिक्खित्ते भवइ, परेणं अस्संजए आरेणं संजए, इयाणिं अस्संजए, अस्संजयस्स णं सव्वपाणेहिं जाव सव्व सत्तेहिं दंडे णो णिक्खित्ते भवइ, से एवमायाणह णियंठा! सेवमायाणियव्वं।
SR No.009902
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages105
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy