SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ सुयगडांग सूत्र - बीओ सुयखंधो १५ | भगवं च णं उदाहु णियंठा खलु पुच्छियव्वा- आउसंतो णियंठा ! इह खलु परिव्वायया वा परिव्वाइयाओ वा अण्णयरेहिंतो तित्थाययणेहिंतो आगम्म धम्म- सवणवत्तियं उवसंकज्जा? हंता उवसंकमज्जा । किं तेसिं तहप्पगाराणं धम्मे आइक्खियव्वे ? हंता आइक्खियव्वे । ते चेव जाव उवट्ठावेत्तए । किं ते तहप्पगारा कप्पंति संभंज्जित्तए ? हंता कप्पंति । ते णं एयारूवेणं विहारेणं विहरमाणा तहेव जाव अगारं वएज्जा । हंता वएज्जा | ते णं तहप्पगारा कप्पंति संभुज्जित्तए ? णो इणढे समढे, से जे से जीवे जे परेणं णो कप्पंति संभुज्जित्तए। से जे से जीवे जे आरेणं कप्पंति संभुज्जित्तए । से जे से जीवे जे इयाणिं णो कप्पंति संभुज्जित्तए, परेणं अस्समणे, आरेणं समणे, इयाणिं अस्समणे, अस्समणेणं सद्धिं णो कप्पंति समणाणं णिग्गंथाणं संभुज्जित्तए, सेवमायाणह णियंठा | से एवं आयाणियव्वं । भगवं च णं उदाहु- संतेगइया समणोवासगा भवंति, तेसिं च णं एवं वुत्तपुव्वं भवइ- णो खलु वयं संचाएमो मुंडा भवित्ता अगाराओ अणगारियं पव्वइत्तए, वयं णं चाउद्दसट्ठमुद्दिट्ठपुण्णमासिणीसु पडिपुण्णं पोसहं सम्मं अणुपालेमाणा विहरिस्सामो, थूलगं पाणाइवायं पच्चक्खाइस्सामो, एवं थूलगं मुसावायं थूलगं अदिण्णादाणं, थूलगं मेहुणं, थूलगं परिग्गहं पच्चक्खाइस्सामो, इच्छापरिमाणं करिस्सामो विहं तिविहेणं। मा खल मम अट्ठाए किंचि वि करेह वा कारावेह वा, तत्थ वि पच्चाइक्खिस्सामो, ते णं अभोच्चा अपिच्चा असिणाइत्ता आसंदीपेढियाओ पच्चोरुहित्ता, ते तह कालगया किं वत्तव्वं सिया ? सम्म कालगय त्ति वत्तव्वं सिया । ते पाणा वि वुच्चंति, ते तसा वि वुच्चंति, ते महाकाया, ते चिरहिइया, ते बहुतरगा पाणा जेहिं समणोवासगस्स सुपच्चक्खायं भवइ, ते अप्पयरगा पाणा जेहिं समणोवासगस्स अपच्चक्खायं भवइ, से महया तसकायाओ उवसंतस्स उवट्टियस्स पडिविरयस्स जं णं तुब्भे वा अण्णो वा एवं वयह- णत्थि णं से केइ परियाए जंसि समणोवासगस्स एगपाणाए वि दंडे णिक्खित्ते । अयं पि भे उवएसे णो णेयाउए भवइ । भगवं च णं उदाह- संतेगइया समणोवासगा भवंति, तेसिं च णं एवं वुत्तपुव्वं भवइ- णो खलु वयं संचाएमो मुंडे भवित्ता आगाराओ जाव पव्वइत्तए, णो खलु वयं संचाएमो चाउद्दसट्टमुद्दिट्ठपुण्णमासिणीसु जाव अणुपालेमाणा विहरित्तए । वयं णं अपच्छिममारणंतियसलेहणाझूसणाझूसिया भत्तपाणपडियाइक्खिया कालं अणवकंखमाणा विहरिस्सामो, सव्वं पाणाइवायं पच्चक्खाइस्सामो जाव सव्वं परिग्गहं पच्चक्खाइस्सामो तिविहं तिविहेणं, मा खलु मम अह्राए किंचि वि जाव आसंदी- पेढियाओ पच्चोरुहित्ता ते तह कालगया किं वत्तव्वं सिया? सम्म कालगया त्ति वत्तव्वं सिया । ते पाणा वि वुच्चंति जाव अयं पि भे उवएसे णो णेयाउए भवइ। भगवं च णं उदाहु-संतेगइया मणुस्सा भवंति, तं जहा- महिच्छा महारंभा महापरिग्गहा अहम्मिया जाव दुप्पडियाणंदा जाव सव्वाओ परिग्गहाओ अप्पडिविरया जावज्जीवाए, जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे णिक्खित्ते भवइ; ते तओ आउगं विप्पजहंति, विप्पजहित्ता भुज्जो सकम्ममादाय दोग्गइगामिणो भवंति। ते पाणा वि वुच्चंति, ते तसा वि वुच्चंति, ते महाकाया, ते चिरट्टिईया, ते बहुतरगा पाणा जेहिं समणोवासगस्स सुपच्चक्खायं
SR No.009902
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages105
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy