SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ सुयगडांग सूत्र - बीओ सुयखंधो पुढविसरीरं जाव संतं, अवरे वि य णं तेसिं तस-थावरजोणियाणं अगणीणं सरीरा णाणावण्णा जाव मक्खायं | सेसा तिण्णि आलावगा जहा उदगाणं । अहावरं पुरक्खायं- इहेगइया सत्ता णाणाविहजोणिया जाव कम्मणियाणेणं तत्थवक्कमा णाणाविहाणं तस-थावराणं पाणाणं सरीरेसु सचित्तेसु वा अचित्तेसु वा वाउक्कायत्ताए विउदृति, जहा अगणीणं तहा भाणियव्वा चत्तारि गमा । अहावरं पुरक्खायं- इहेगइया सत्ता णाणाविहजोणिया जाव कम्मणियाणेणं तत्थवक्कमा णाणाविहाणं तस-थावराणं पाणाणं सरीरेसु सचित्तेसु वा अचित्तेसु वा पुढवित्ताए सक्करत्ताए वालुयत्ताए, इमाओ गाहाओ अणुगंतव्वाओपुढवी य सक्करा वालुया य, उवले सिला य लोणूसे । अय तउय तंब सीसग, रुप्प सुवण्णे य वइरे य ॥१॥ हरियाले हिंगुलए, मणोसिला सासगंजण पवाले । अब्भपडलब्भवालय, बायरकाए मणिविहाणा ॥२॥ गोमेज्जए य रुयगे, अंके फलिहे य लोहियक्खे य । मरगय मसारगल्ले, भुयमोयग इंदणीले य ॥३॥ चंदण गेरुय हंसगब्भे, पुलए सोगंधिए य बोधव्वे । चंदप्पह वेरुलिए, जलकंते सूरकंते य ॥४॥ एयाओ एएसु भाणियव्वाओ जाव सूरकंतत्ताए विउटुंति, ते जीवा तेसिं णाणाविहाणं तसथावराणं पाणाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढविसरीरं जाव आहारेंति, अवरे वि य णं तेसिं तस-थावरजोणियाणं पुढवीणं जाव सूरकंताणं सरीरा णाणावण्णा जाव मक्खाया, सेसा तिण्णि आलावगा जहा उदगाणं । अहावरं पुरक्खायं- सव्वे पाणा, सव्वे भूया, सव्वे जीवा, सव्वे सत्ता णाणाविह- जोणिया णाणाविहसंभवा णाणाविहवक्कमा, सरीरजोणिया सरीरसंभवा सरीरवक्कमा, सरीराहारा कम्मोवगा कम्मणियाणा कम्मगइया कम्मठिइया कम्मणा चेव विप्परिया- सुर्वेति । से एवमायाणह, से एवमायाणित्ता आहारगुत्ते समिए सहिए सया जए | त्ति बेमि। ॥ तइयं अज्झयणं समत्तं ॥ चउत्थ अज्झयणं पच्चक्खाणकिरिया
SR No.009902
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages105
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy