SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ सुयगडांग सूत्र - बीओ सुयखंधो जहा उरपरिसप्पाणं, णाणत्तं ते जीवा डहरा समाणा माउगायसिणेहं आहारेंति; अणुपव्वेणं वुड्ढा वणस्सइकायं तस-थावरे य पाणे, ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरे वि य णं तेसिं णाणाविहाणं खहयर- पंचिंदियतिरिक्खजोणियाणं चम्मपक्खीणं जाव विततपक्खीणं सरीरा णाणावण्णा जाव मक्खायं । अहावरं पुरक्खायं- इहेगइया सत्ता णाणाविहजोणिया णाणविहसंभवा णाणा- विहवक्कमा तज्जोणिया तस्संभवा तव्वक्कमा कम्मोवगा कम्मणियाणेणं तत्थवक्कमा णाणाविहाणं तसथावराणं पोग्गलाणं सरीरेसु सचित्तेसु वा अचित्तेसु वा अणुसूयत्ताए विउद॒ति, ते जीवा तेसिं णाणाविहाणं तसथावराणं पाणाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरे वि य णं तेसिं तस-थावरजोणियाणं अणुसूयाणं सरीरा णाणावण्णा जाव मक्खायं । एवं दुरूवसंभवत्ताए । एवं खुरद्गत्ताए । [अहावरं पुरक्खायं- इहेगइया सत्ता णाणाविहजोणिया जाव कम्मणिदाणेणं खुरद्गत्ताए वक्कमंति ।] अहावरं पुरक्खायं- इहेगइया सत्ता णाणाविहजोणिया जाव कम्मणियाणेणं तत्थवक्कमा णाणाविहाणं तस-थावराणं पाणाणं सरीरेसु सचित्तेसु वा अचित्तेसु वा उदगत्ताए विउटुंति । तं सरीरगं वायसंसिद्धं वा वायसंगहियं वा वायपरिगयं उड्ढे वाएसु उड्ढंभागी भवइ, अहे वाए अहेभागी भवइ, तिरियं वाएस तिरियभागी भवइ, तं जहा- ओसा हिमए महिया करए हरतणए सुद्धोदए । ते जीवा तेसिं णाणा-विहाणं तस-थावराणं पाणाणं सिणेहमाहारेति । ते जीवा आहारेंति पुढविसरीरं जाव आहारेंति । अवरे वि य णं तेसिं तस-थावर जोणियाणं उस्साणं जाव सुद्धोदगाणं सरीरा णाणावण्णा जाव मक्खायं । अहावरं पुरक्खायं- इहेगइया सत्ता उदगजोणिया जाव कम्मणियाणेणं तत्थ- वक्कमा तसथावरजोणिएसु उदएसु उदगत्ताए विउद॒ति, ते जीवा तेसिं तस-थावर- जोणियाणं उदगाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरे वि य णं तेसिं तसथावरजोणियाणं उदगाणं सरीरा णाणावण्णा जाव मक्खायं । अहावरं पुरक्खायं- इहेगइया सत्ता उदगजोणियाणं जाव कम्मणियाणेणं तत्थ- वक्कमा उदगजोणिएसु उदएसु उदगत्ताए विउद॒ति, ते जीवा उदगजोणियाणं उदगाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरे वि य णं तेसिं उदगजोणियाणं उदगाणं सरीरा णाणावण्णा जाव मक्खायं | अहावरं पुरक्खायं- इहेगइया सत्ता उदगजोणिया जाव कम्मणियाणेणं तत्थ- वक्कमा उदगजोणिएसु उदगेसु तसपाणत्ताए विउठेंति । ते जीवा तेसिं उदगजोणियाणं उदगाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढविसरीरं जाव संतं । अवरे वि य णं तेसिं उदगजोणियाणं तसपाणाणं सरीरा णाणावण्णा जाव मक्खायं । अहावरं पुरक्खायं- इहेगइया सत्ता णाणाविहजोणिया जाव कम्मणियाणेणं तत्थवक्कमा णाणाविहाणं तस-थावराणं पाणाणं सरीरेस सचित्तेसु वा अचित्तेसु वा अगणिकायत्ताए विउद॒ति, ते जीवा तेसिं णाणाविहाणं तस-थावराणं पाणाणं सिणेहमाहारेंति, ते जीवा आहारेंति 82
SR No.009902
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages105
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy