SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ सुयगडांग सूत्र - बीओ सुयखंधो अविरइं पडुच्च बाले आहिज्जइ विरइं पडुच्च पंडिए आहिज्जइ, विरयाविरइं पडुच्च बालपंडिए आहिज्जइ, तत्थ णं जा सा सव्वओ अविरई एस ठाणे आरंभट्ठाणे-अणारिए जाव असव्वदुक्खप्पहीणमग्गे एगंतमिच्छे असाहू, तत्थ णं जा सा सव्वओ विरई एस ठाणे अणारंभट्ठाणे, एस ठाणे आरिए जाव सव्वदुक्ख-प्पहीणममग्गे एगतसम्मे साहू । तत्थ णं जा सा सव्वओ विरया-विरई एस ठाणे आरंभाणारंभट्ठाणे, एस ठाणे आरिए जाव सव्वदुक्खप्पहीणमग्गे एगंतसम्मे साहू । एवामेव समणुगम्ममाणा इमेहिं चेव दोहिं ठाणेहिं समोयरंति, तं जहा- धम्मे चेव अधम्मे चेव, उवसंते चेव अणुवसंते चेव । तत्थ णं णं जे से पढमस्स ठाणस्स अधम्मपक्खस्स विभंगे एवमाहिए, तस्स णं इमाइं तिण्णि तेवढाइं पावाउयसयाइं भवंतीति मक्खायाई, तं जहाकिरियावाईणं अकिरियावाईणं अण्णाणियवाईणं वेणइयवाईणं, ते वि णिव्वाणमाहंसु, ते वि मोक्खमाहंसु, ते वि लवंति सावगे, ते वि लवंति सावइत्तारो | ते सव्वे पावाउया आइगरा धम्माणं णाणापण्णा णाणाछंदा णाणासीला णाणादिट्ठी णाणारुई णाणारंभा णाणाज्झवसाणसंजुत्ता एगं महं मंडलिबंधं किच्चा सव्वे एगओ चिट्ठति, पुरिसे य सागणियाणं इंगालाणं पाइं बहुपडिपण्णं अयोमएणं संडासएणं गहाय ते सव्वे पावाउए आइगरे धम्माणं णाणापण्णे जाव णाणाज्झवसाण-संजुत्ते एवं वयासी- हं भो पावाउया आइगरा धम्माणं णाणापण्णा जाव णाणाज्झवसाण-संजुत्ता ! इमं ताव तुब्भे सागणियाणं इंगालाणं पाइं बहुपडिपुण्णं गहाय मुहत्तगं मुहुत्तगं पाणिणा धरेह, णो य हु संडासगं संसारियं कुज्जा, णो य हु अग्गिथंभणियं कुज्जा, णो य हु साहम्मियवेयावडियं कुज्जा, णो य हु परधम्मियवेयावडियं कुज्जा, उज्जुया णियागपडिवण्णा अमायं कुव्वमाणा पाणिं पसारेह, इति वुच्चा से पुरिसे तेसिं पावादुयाणं तं सागणियाणं इंगालाणं पाइं बहुपडिपुण्णं अओमएणं संडासएणं गहाय पाणिंसु णिसिरइ, तए णं ते पावाउया आइगरा धम्माणं णाणापण्णा जाव णाणाज्झवसाण- संजुत्ता पाणिं पडिसाहरेति, तए णं से पुरिसे ते सव्वे पावाउए आइगरे धम्माणं जाव णाणाअज्झवसाणसंजुत्ते एवं वयासी- हं भो पावाउया आइगरा धम्माणं जाव णाणाअज्झवसाणसंजुत्ता ! कम्हा णं तुब्भे पाणिं पडिसाहरह ? पाणी णो इज्झेज्जा ? दड्ढे किं भविस्सइ ? दुक्खं । दुक्खं ति मण्णमाणा पडिसाहरह ? एस तुला, एस पमाणे, एस समोसरणे, पत्तेयं तुला, पत्तेयं पमाणे, पत्तेयं समोसरणे | तत्थ णं समणा माहणा एवमाइक्खंति जाव एवं परूवेंति- सव्वे पाणा, सव्वे भूया, सव्वे जीवा, सव्वे सत्ता हंतव्वा अज्जावेयव्वा परिघेत्तव्वा परितावेयव्वा किलामेयव्वा उद्दवेयव्वा, ते आगंतु छेयाए ते आगंतु भेयाए, ते आगंतुं जाइ-जरा-मरण-जोणि-जम्मणसंसार-पुणब्भवगब्भवास-भवपवंच-कलंकलीभावभागिणो भविस्संति, ते बहूणं दंडणाणं बहूणं मुंडणाणं बहुणं तज्जणाणं बहणं तालणाणं बहणं अंबंधणाणं घोलणाणं माइमरणाणं पिइमरणाणं भाइमरणाणं भगिणीमरणाणं भज्जामरणाणं पुत्तमरणाणं धूयमरणाणं सुण्हामरणाणं दारिद्दाणं दोहग्गाणं अप्पिय-संवासाणं पियविप्पओगाणं बहूणं दुक्खदोमणस्साणं आभागिणो भविस्संति, अणाइयं
SR No.009902
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages105
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy