SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ५९ सुयगडांग सूत्र - बीओ सुयखंधो एगच्चाए पुण एगे भयंतारो भवंति, अवरे पुण पुव्वकम्मावसेसेणं कालमासे कालं किच्चा अण्णयरेसु देवलोएसु देवत्ताए उववत्तारो भवंति, तं जहा- महिढिएसु महज्जुइएसु महापरक्कमेसु महाजसेसु महब्बलेसु महाणुभावेसु महासोक्खेसु, ते णं तत्थ देवा भवंति महिड्ढिया महज्जुइया जाव महासोक्खा हारविराइयवच्छा कडग-तुडियथंभियभुया अंगय कुंडलमट्ठगंडयल - कण्णपीढधारी विचित्तहत्थाभरणा विचित्त - मालामउलिमउडा कल्लाणगपवरवत्थपरिहिया कल्लाणगपवरमल्लाणु-लेवणधरा भासुरबोंदी पलंबवणमालधरा दिव्वेणं रूवेणं दिव्वेणं वण्णेणं दिव्वेणं गंधेणं दिव्वेणं फासेणं दिव्वेणं संघाएणं दिव्वेणं संठाणेणं दिव्वाए इड्ढीए दिव्वाए जुईए दिव्वाए पभाए दिव्वाए छायाए दिव्वाए अच्चीए दिव्वेणं तेएणं दिव्वाए लेसाए दस दिसाओ उज्जोवेमाणा पभासेमाणा; गडकल्लाणा ठिइकल्लाणा आगमेसि-भद्दया यावि भवंति, एस ठाणे आरिए जाव सव्वदुक्खप्पहीणमग्गे एगंतसम्मे सुसाहू । दोच्चस्स ठाणस्स धम्मपक्खस्स विभंगे एवमाहिए | अहावरे तच्चस्स ठाणस्स मीसगस्स विभंगे एवमाहिज्जइ- इह खलु पाईणं वा पडीणं वा उदीणं वा दाहिणं वा संतेगइया मणुस्सा भवंति, तं जहाअप्पिच्छा अप्पारंभा अप्पपरिग्गहा धम्मिया धम्माणुया जाव धम्मेणं चेव वित्तिं कप्पेमाणा विहरेंति । सुसीला सुव्वया सुप्पडियाणंदा साहू । एगच्चाओ पाणाइवायाओ पडिविरया जावज्जीवाए एगच्चाओ अप्पडिविरया जाव जेयावण्णे तहप्पगारा सावज्जा अबोहिया कम्मंता परपाण-परियावणकरा कज्जति ततो वि एगच्चाओ पडिविरया एगच्चाओ अप्पडिविरया । से जहाणामए समणोवासगा भवंति-अभिगयजीवाजीवा उवलद्धपुण्णपावा आसव-संवर- वेयणणिज्जर-किरिया-अहिगरण-बंध-मोक्खक्सला असहेज्ज-देवासुर-णाग-सुवण्ण-जक्ख-रक्खसकिण्णर-किंपरिस-गरुल-गंधव्व-महोरगाइएहिं देवगणेहिं णिग्गंथाओ पावयणाओ अणइक्कमणिज्जा इणमो णिग्गंथे पावयणे णिस्संकिया णिक्कंखिया णिव्वितिगिंछा लद्धट्ठा गहियट्ठा पुच्छियट्ठा विणिच्छियट्ठा अभिगयट्ठा अट्ठिमिंजपेम्माणुरागरत्ता अयमाउसो णिग्गंथे पावयणे अटे, अयं परमटे, सेसे अणटे। ऊसियफलिहा अवंगुयदुवारा चियत्तंतेउरपरघरदारपवेसा चाउद्दसट्ठमुद्दिद्वपुण्ण-मासिणीसु पडिपुण्णं पोसहं सम्म अणुपालेमाणा समणे णिग्गथे फासुएसणिज्जेणं असण-पाण-खाइम-साइमेणं वत्थ-पडिग्गहकंबल-पायपुंछणेणं ओसहभेसज्जेणं-पीढफलग-सेज्जासंथारएणं पडिलाभेमाणा बहूहिँ सीलव्वयगुण-वेरमण-पच्चक्खाण-पोसहोववासेहिं अहापरिग्गहिएहिं तवोकम्मेहिं अप्पाणं भावेमाणा विहरति । ते णं एयारूवेणं विहारेणं विहरमाणा बहूई वासाइं समणोवासगपरियागं पाउणंति, पाउणित्ता आबाहंसि उप्पण्णंसि वा अणुप्पण्णंसि वा बहूई भत्ताई पच्चक्खाइंति, बहूइं भत्ताई पच्चक्खाइत्ता बहूई भत्ताइं अणसणाए छेदेंति, बहूई भत्ताइं अणसणाए छेदित्ता आलोइयपडिक्कंता समाहिपत्ता कालमासे कालं किच्चा अण्णयरेसु देवलोएसु देवत्ताए उववत्तारो भवंति, तं जहा- महिड्ढिएसु महज्जुइएसु जाव महासोक्खेसु । सेसं तहेव जाव एस ठाणे आरिए जाव एगंतसम्मे साहू । तच्चस्स ठाणस्स मीसगस्स विभंगे एवमाहिए |
SR No.009902
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages105
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy