SearchBrowseAboutContactDonate
Page Preview
Page 673
Loading...
Download File
Download File
Page Text
________________ चाणक्यसूत्राणि सूत्रसंख्या सूत्राणि २६९ परद्रव्यापहरणम् २४४ पररहस्यम् २६७ परविभवादरः २६६ परविभवेषु २६७ परविभवेषु ४९५ परायत्तेपु ३२५ परिचये १३४ परीक्ष्य ११३ परीक्ष्यकारिणि २४९ परोपि २६८ पलालमपि ३३३ पात्रानुरूपम् ३३: पितपशानुवर्ती १६६ पिशुनः २४३ पिशुनवादिनः ५६७ पुण्यपापजन्महेतुः ३९३ पुत्रार्थाः ३८२ पुत्राः ३८५ पुत्रे ५२१ नो न ९८ परुषकारम् २८४ पुरुषस्य २९४ पुष्पहीनम् ३१९ पुष्पार्थिन: १०१ पूर्व निश्चित्य सूत्रसंख्या सूत्राणि । १३ प्रकृतिकोपः १२ प्रकृतिसम्पदा ५५२ प्रच्छन्नपापानाम् ५५३ प्रच्छन्नं यस्कृतम् १३२ प्रत्यक्षपरोक्षा ४०० प्रत्युपकारभयात् ४९१ प्रदोषे २५ प्रमादात् १६५ प्राणादपि ३८५ प्रायेण ५२१ प्रायेण ४३१ प्रियमप्यहितम् ४४२ प्रियवादिनः २३५ प्रेतमपि ३७ बलवानलब्धलाभे ५५ बलवान् हीनेन [हीने न] ४३२ बहुजनविरुदम् १६१ बहनपि १६७ बालादाप ४९९ बालुका अपि ५२७ बुद्धिहीनः २१९ भक्ष्यमपि ३३६ भर्तृवशवर्तिनी
SR No.009900
Book TitleChanakya Sutrani
Original Sutra AuthorN/A
AuthorRamavatar Vidyabhaskar
PublisherSwadhyaya Mandal Pardi
Publication Year1946
Total Pages691
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy