SearchBrowseAboutContactDonate
Page Preview
Page 671
Loading...
Download File
Download File
Page Text
________________ चाणक्यसूत्राणि गस्य सूत्र संख्या सूत्राणि १२३ न परीक्ष्यकारिणाम् १८१ न पापकर्मणाम् ३१९ न पुष्पार्थी ४८८ न पुत्रसंस्पर्शात् ५२९ न पुनः ४५६ न प्रवृद्धत्वम् ४१ न भत्यान् १७४ नमत्यपि १७४ नमन्त्यपि ३२१ न महाजनहास: ५०८ न मात्रा सह ४२२ न मीमास्याः २७२ न मृतस्य ३०३ न म्लेच्छभाषणम् ३७२ न राज: ४६४ न रात्रिचारणम् ४१४ न वेदबाह्यः । ६९ न व्यसनपरस्य ५०० नसताम ३९१ न सतीर्थाभि ५३४ न सदबुद्धिमताम ३६१ न समाधिः ५३५ न सर्षपमात्रम् ५.४ न संसारभयम ३१३ न स्त्रीरत्नसमम् सूत्रसंख्या सूत्राणि ३१७ न स्वणस्य ५५० न स्यात् ५०१ न हंसाः २७६ नहि धान्यसमः ४३९ नाकृतज्ञस्य १६८ नाग्निम ४७१ नाचरितात् ५४ नातप्तलो ( हो) हम् ४८७ नातिदुर्वचनम १३८ नातिभोरोः ५३५ नामछिद्रम् ५०९ नात्मा ३८८ नानपत्यस्य ४२१ नानृतात् ४०६ नापसु मूत्रम् ४९८ नाम्बोधिः ४३७ नार्थिववज्ञा १५६ नार्यागतः १६९ नाल्पदोषात नासहायस्य ४२४ नास्ति खल स्य ३५५ नास्ति गतिश्रमः २५१ नास्ति ( चो ) चौरेषु ३९६ नास्ति देहिनाम् १२८ नास्ति दवात्
SR No.009900
Book TitleChanakya Sutrani
Original Sutra AuthorN/A
AuthorRamavatar Vidyabhaskar
PublisherSwadhyaya Mandal Pardi
Publication Year1946
Total Pages691
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy