SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ विषयः ............ श्रेणिकस्याऽऽर्द्रकनृपं प्रत्युपायनप्रेषणम् ...... आर्द्रककुमारस्याऽभयकुमारमैत्रीच्छयोपायनप्रेषणम् ....... अभयस्याऽऽर्द्रककुमारप्रतिबोधेच्छयाऽर्हत्प्रतिमाप्रेषणम् आर्द्रककुमारस्य जातिस्मरणात् पूर्वभवस्मरणं जिनभक्तिश्च ................ १२४ आर्द्रककुमारस्याऽऽर्यदेशं गत्वा मुनिलिङ्गग्रहणं, वसन्तपुरे प्रतिमाग्रहणं च.......... श्रीमत्या वरोपलक्षणार्थं मुनिपादवन्दनम् .... आर्द्रककुमारमुनेः श्रीमतीस्वीकारस्तयोः पुत्रोत्पत्तिः, तत्स्नेहाद् मुनेगुहवासश्च ....... आर्द्रककुमारमुनेर्गृहत्यागः ......... विवादे आर्द्रककुमाराद् गोशालस्य पराजयः .... आर्द्रककुमारेण हस्तिमोक्षणं, तापसप्रबोधनं च... आर्द्रककुमारेण श्रेणिकस्य एव तर्कुतन्तुपाशमोक्षणवृत्तान्तकथनम् आर्द्रककुमारमुनेरभयाय कृतज्ञताज्ञापनं वीरसेवया मुक्तिश्च ................ १३१ अष्टमः सर्गः ब्राह्मणकुण्डग्रामे वीरप्रभोः समवसरणं, देवानन्दर्षभदत्तयोः स्वपितृत्वेन ख्यापनं च... वीरप्रभोर्देशना, देवानन्दर्षभदत्तयोर्दीक्षाग्रहणं मोक्षश्च .......... जमालि-प्रियदर्शनयोर्दीक्षाग्रहणम् ... जमाले: प्रभोः पृथग्भूय विहारः........ जमालेः स्थविरेण सह क्रियमाणं कृतमिति जिनवचनविषये पूर्वपक्षोत्तरपक्षी, जमालेर्दुमताग्रहश्च. जमालेनिह्नववादित्वात् सङ्घबहिष्कार: .............. विषयः ढङ्केन प्रियदर्शनाया बोधनं, जमालेमरणं च .............. प्रभुणा जमालेर्गत्यादिकथनम् . साकेतपुरे चित्रकरण यक्षतोषणं, वरग्रहणं च ...................... शतानीकेन चित्रकरस्यांऽगुष्ठछेदनं, तेन प्रतिकारेच्छया प्रतिज्ञाकरणम् ............. चित्रकरण मृगावत्यर्थं चण्डप्रद्योतस्य प्रेरणं, चण्डप्रद्योतस्य । शतानीकं प्रत्यभियानं, भयात् शतानीकस्य मरणं च ............... मृगावत्याः कपटेन प्रद्योतेन स्वपुरप्राकारनिर्माणादिकं प्रद्योतस्य पुरीरोधश्च. स्वर्णकारस्य स्त्रीपञ्चशतीपरिणयः, सर्वेषां मृत्युश्च स्वर्णकारादिपराभववृत्तान्ते चौरपञ्चशतीकथा, चौराणां प्रव्रज्याग्रहणं च... मृगावत्यादीनां प्रव्रज्या आनन्दश्रेष्टिनः सपत्नीकस्य गृहिधर्मप्रपत्तिः ......... आनन्दस्य भाविभवकथनम् ..... ....................... कामदेवश्रेष्ठिनो गृहिधर्मप्रपत्तिः ................... चुलुनीपितुस्तत्पल्याश्च श्रावकधर्मग्रहणम् ............. सुरादेवस्य सपत्नीकस्य श्रावकधर्मादिग्रहणम् चुल्लशतिकस्य सभार्यस्य श्रावकधर्मादिग्रहणम् ........ शब्दालपुत्रस्य श्रावकधर्मग्रहणम् ....... गोशालस्य शब्दालपुत्रेणाऽसत्कारः ........... महाशतकस्य श्रावकधर्मादिप्रपत्तिः .. नन्दिनीपितुर्लान्तकापितुश्च श्रावकधर्मादिग्रहणम् . मृगावत्याश्चन्दनायाश्च केवलोत्पत्तिः. ............. १३१
SR No.009896
Book TitleTrishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Original Sutra AuthorN/A
AuthorShubhankarsuri, Dharmkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages147
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy