SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ विषयः चन्दनायाः प्रव्रज्याग्रहणम् द्वादशाङ्गादिनिर्माणवृत्तान्तः षष्ठः सर्गः प्रसेनजिन्नृपपरिचयः सुमङ्गलस्य राज्याभिषेकः, सेनकस्य पुरान्निर्गमनं च. सेनकस्य तापसव्रतग्रहणं, सुमङ्गलस्य तन्निमन्त्रणं, सेनकस्य कोपान्निदानकारणं, सेनक-सुमङ्गलयोर्वानमन्तरत्वं च ........... ९७ श्रेणिकजन्म, नागस्य पुत्रचिन्ता, तत्पत्न्याः सुलसायाः पुत्रार्थमर्हदाराधनं च.. सुलसायै देवेन पुत्रार्थं गुटिकादानम् सुलसाया द्वात्रिंशत्पुत्रजन्म, तेषां श्रेणिकस्य सख्यं च नृपेण कुमारपरीक्षणं, श्रेणिकस्य तदुत्तीर्णता च. श्रेणिकस्य भंभासार इत्यपरनामकरणं, प्रसेनजिन्नृपेण राजगृहनगरनिर्माणं च वेणातटपुरे श्रेणिकस्य वणिक्कन्यया नन्दया विवाह: प्रसेनजिन्नृपस्य मृत्युः, श्रेणिकस्य राज्याभिषेकोऽभय कुमारस्य जन्म च अभयकुमारस्य पितुरन्वेषणार्थं राजगृहनगरगमनं च अभयकुमारस्य श्रेणिकसङ्गो, मन्त्रिमुख्यत्वादिकं, पृ. ९५ ९५ नन्दाया: श्रेणिकमहिषीत्वं च चेटकनृपस्य सप्तानां कन्यकानां वृत्तान्ते सुज्येष्ठायाः श्रेणिके प्रीतिरभयबुद्ध्या श्रेणिकेन चिल्लणापहरणं, सुज्येष्ठाया दीक्षाग्रहणं च श्रेणिकस्य चिल्लणया विवाह: ९७ ९७ ९९. १०० १०० १०१ १०२ १०२ १०३ १०४ १०५ १०५ १०९ 15 विषयः अभयेन सुतमरणसन्तप्तसुलसा - नागबोधनम् चिल्लणाया दुर्दोहदपूरणम्. कूणिकस्य हल्ल- विल्लयोश्च जन्म, कूणिकस्य पद्मावत्या परिणयश्च मेघकुमारजन्म नन्दिषेणस्य जन्म सेचनकहस्तिवृत्तान्त:. वीरजिनस्य राजगृहे समवसरणं, श्रेणिकादीनां सम्यक्त्वादिप्रपत्तिश्च वीरजिनेन मेघकुमारस्य व्रतग्रहणम् . वीरजिनेन मेघकुमारस्य स्थिरीकरणं, तस्य देवत्वं च नन्दिषेणस्य दीक्षाग्रह त्यागौ, वेश्यया सहवासश्च नन्दिषेणस्य पुनर्दीक्षाग्रहो देवत्वं च.. सप्तमः सर्गः श्रेणिकस्य चेल्लणाशीलसंशयोऽभयकुमारेण बुद्ध्याऽन्तःपुरदाहनिवारणं च श्रेणिकेनाऽभयकुमारबुद्धिप्रशंसनम् . व्यन्तरेण चिल्लणार्थमेकस्तम्भप्रासादनिर्माणम् मातङ्गपतेरुद्यानाम्रफलग्रहणम्. अभयस्य चौरान्वेषणे श्रेष्ठिकन्याकथावर्णनम् . अभयेन चौरोपलक्षणे नृपेण मातङ्गपतेर्विद्याग्रहणम् श्रेणिकपृष्टेन प्रभुणा दुर्गन्धाया बालिकायाः पूर्वभववर्णनम्. दुर्गन्धबालिकायाः श्रेणिकेन विवाह: दुर्गन्धबालिकाया व्रतग्रहणम् पृ. १०९ १०९ ११० ११० १११ १११ ११३ ११३ ११३ ११४ ११५ ११६ ११७ ११८ ११८ ११८ १२० १२१ १२२ १२२
SR No.009896
Book TitleTrishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Original Sutra AuthorN/A
AuthorShubhankarsuri, Dharmkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages147
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy