SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ सूत्रम्-१४१-१५४] प्राकृतप्रबोधः [ काऊण] । कृग् । आः कृगो भूत० ॥ वंदित्तुं । मांसादेर्वा - अनुस्वारलोपः ॥ कट्टु । कृत्वा ॥ २.१४६ ॥ इदमर्थस्य केरः ॥ २.१४७ ॥ [ तुम्हकेरो] । युष्मदीय । युष्मद्यर्थपरे तः । अन्त्यव्यं० - दलुक् ॥ [पाणिणीआ] । पाणिनेरिमे च्छात्राः । दोरीयः ॥ २.१४७ ॥ ___ पर-राजभ्यां क-डिक्कौ च ॥ २.१४८ ॥ [पारक्कं] । परस्येदम् । परजनराज्ञोऽकीयः । अतः समृद्ध्या० ॥ २.१४८ ॥ युष्मदस्मदोऽञ एच्चयः ॥ २.१४९ ॥ [ तुम्हेच्चयं]। वा युष्मदस्मदोऽजीनौ युष्माकास्माकमित्याद्यञ् । युष्मद्यर्थपरे तः ॥२.१४९॥ वतेवः ॥ २.१५० ॥ [ महुरव्व] । मथुरा[या]मिव तत्रेति वत्-प्रत्ययः ॥ २.१५० ॥ सर्वाङ्गादीनस्येकः ॥ २.१५१ ॥ पथो णस्येकट् ॥ २.१५२ ॥ [ पहिओं ] । पान्थः । विंशत्यादेर्लुक् ।। २.१५२ ॥ ईयस्याऽऽत्मनो णयः ॥ २.१५३ ॥ त्वस्य डिमा-त्तणौ वा ॥ २.१५४ ॥ पीणदा । तो दोऽनादौ शौरसेन्याम् ॥ २.१५४ ॥ १. वंदित्तुं - क. ख. ग. । तैलादौ - ताटि. । २. विंशत्यादेर्लुक् - ताटि. । ३. स्यादेरिवे - वत् - क. ख. । तत्रेति वत् - ताटि. । ४. मतान्तरे इद(वा?)न्तः, स्वमते तु वत् - दी. । ५. (ख. प्रतौ साधनिकान्तरं - ) पथिन् । नित्यं पन्थानं वहति । नित्यं णः पन्थश्च - णप्र०, पन्थादेशः । वृद्धिः । अनेन इकट् । निमित्ताभावात् पुनः पथिन्रूप । अन्त्य० - नलोपः । लुक्- इलुक् । खघथध० ॥ हुस्वः संयोगे। विंशत्यादे० - ताटि. । ६. आत्मीय । अनेन णय । भस्मात्मनो: प० - त्म → प । अनादौ - द्वित्वम् । अन्त्य० - नलुक् - खटि. । ७. त्मनोऽणय: - ता. । ८. पीनस्य भावः । पुष्पस्य भावः । भावे त्वतलू । नो णः । ष्पस्पयोः फः । अनेन । पीणदा - क.। पीनस्य भावः । पृष्पस्य भावः । भावे त्वतल । नो णः । डित्य० - अलुक् । वेमाजल्याद्या:० - पुंस्त्वम् । पीणदा - ख. ।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy