SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ ७२ मलधारि-श्रीनरचन्द्रसूरि - विरचितः अधसो हेट्टं ॥ २.१४१ ॥ मातृ-पितुः स्वसुः सिआ - छौ ॥ २.१४२ ॥ ऋकारस्य गौणान्त्यस्येति उः ॥ २.१४२ ॥ तिर्यचस्तिरिच्छिः ॥ २.१४३ ॥ पेच्छइ । दृशुं । दृशो नियच्छपेच्छा० ॥ तिरिआ | आर्षत्वाद् दीर्घः ।। २.१४३ ॥ गृहस्य घरोऽपतौ ॥ २.१४४ ॥ शीलाद्यर्थस्येरः ॥ २.१४५ ॥ [ हसिरो ] । हस । तृन् । [ रोविरो ] । रुदृक् । तृन् । युवर्णस्य गुणः । रुदनमोर्वा - दस्य वः ॥ [ लज्जिरो ] । लज् । इङितो व्यञ्जनाद्यन्तादनः ॥ जंपिरो । कथेर्वज्जरपज्जरोप्पाल० । तृन् ॥ [पाद:- २ [ वेविरो ] | वेपृङ् । चालशब्दार्थादकर्मकादनः ॥ [ भमिरो ] । भ्रमूच् । शमष्टकाद् घिनण् ॥ ऊससिरो । अनुत्साहोच्छन्ने० ऊ ॥ [ नमिरो ] । नम् । स्म्यजसहिंसेति रः ।। [ गमिरो ] । गम् । शुकमगमेत्यादिना उकण् । शीलधर्मसाधुषु ॥ २.१४५ ॥ क्वस्तुम-ऽत्-तूण- तुआणाः ॥ २.१४६ ॥ [ दğ]। दृशुं । दृशस्तेन ट्ठ इति शस्य द्विरुक्तः ठः ॥ [मोत्तुं]। मुच्कृंती । रुदभुजमुचां तोऽन्त्यस्य - तः ॥ [ भमिअ ] । भ्रम् । व्यञ्जनाद० । एच्च क्वातुम्तव्य० ॥ [ घेत्तूण ] । ग्रहीश् । क्वातुम्तव्येषु घेत् ॥ १. हेट्टं - मु. | अमकारान्तनिर्देशो 'हेट्ठिट्ठियसूरनिवारणाय' इत्यादिसिद्ध्यर्थमेवं 'बाहिर' इत्य[ त्राऽ] प्यभ्यूह्यम् - ताटि ।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy