SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ मलधारि-श्रीनरचन्द्रसूरि-विरचितः क्ष्वेटकादौ ॥ २.६ ॥ [ खेडओ ] । क्षयति जनोऽनेनेति घटाघाटाघण्टादय: ( उणादि. १४१) इति टे क्ष्वेट: । स्वार्थे के क्ष्वेटकः । ५४ [ खोडओ ] । वोटको वृक्षविशेष: ।। २.६ ॥ स्थाणावहरे ॥ २.७ ॥ [ थाणुओ ] । स्थाणु । ङस् । ङसिङसो: पुंक्लीबे वा - णो ॥ २.७ ॥ स्तम्भे स्तो वा ॥ २.८ ॥ थ - ठावस्पन्दे ॥ २.९ ॥ रक्ते गो वा ॥ २.१० ॥ शुल्के ङ्गो वा ॥ २.११ ॥ कृत्ति - चत्वरे चः ॥ २.१२ ॥ त्योऽचैत्ये ॥ २.१३ ॥ पच्चओ । प्रत्यय ॥ [ चइत्तं ] । चैत्य । अइर्दैत्यादौ च इत्यैकारस्य अइः ॥ २.१३ ॥ प्रत्यूषे षश्च हो वा ॥ २.१४ ॥ त्व-थ्व-द्व-ध्वां च-छ- ज - झाः क्वचित् ॥ २.१५ ॥ [पाद:- २ भोच्चा । ओत् संयोगे | णच्चा । म्नज्ञोर्णः ॥ पिच्छी । इत् कृपादौ । विज्जं । विद्वस् । अन्त्यव्यं । सि बाहुलकात् वा स्वरे मश्चेत्यन्त्यव्यञ्जनस्याऽपि मकारः । } मोऽनुस्वारः ॥ [ सयलं ] | सकला । अम् । ह्रस्वोऽमि । अमोऽस्य ॥ १. यद्वा विद्वानिति सिद्धप्रकृतिः । वाऽव्ययोत्खातेत्यादिना ह्रस्वः - खटि । २. अन्त्यव्यञ्जनस्य सिलुक् - दी. । (अत्र विद्वस्-प्रकृतिस्थसकारस्यैव मकारोऽभिप्रेतः । प्रबोधे तु सिप्रत्ययस्थसकारस्य ।)
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy