SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ॥ द्वितीयः पादः ॥ संयुक्तस्य ॥ २.१ ॥ शक्त-मुक्त-दष्ट-रुग्ण-मृदुत्वे को वा ॥ २.२ ॥ [डक्को ] । दष्ट । दशनदष्टदग्धदोलादण्डदरेति डः ॥ [लुक्को, लुग्गो] । रुग्ण । हरिद्रादौ लः । क्तेनाऽप्फुण्णादयः - णलुक् । [ माउक्कं, मउत्तणं] । मृदुत्व । आत् कृशामृदुक० । त्वस्य डिमात्तणौ वा ।। २.२ ॥ क्षः खः क्वचित्तु छ-झौ ॥ २.३ ॥ झिज्जइ । किं क्षये । ते → इच् । क्य । ईअइज्जौ क्यस्य । लुगिति इलुक् ॥ २.३॥ ___ष्क-स्कयो म्नि ॥ २.४ ॥ [ पोक्खरं ] । पुष्कर । ओत् संयोगे ॥ निक्कओ। निष्क्रय ॥ [नमोक्कारो] । नमस्कार । नमस्कारपरस्परे - ओत्वम् ॥ [ सक्कयं, सक्कारो] । संस्कृत, संस्कार । विंशत्यादेर्लुक् ॥ २.४ ॥ शुष्क-स्कन्दे वा ॥ २.५ ॥ १. यद्वा लत्वे कृते निमित्ताभावे नैमित्तिकाभावात् णत्वाभावे अधोमनयाम् – नलोप: - खटि.। २. मृदुकमृदुत्वे वा आकारः । पक्षे त्वस्य० - दी. । (तेन त्वस्य ककाराभावे आत्कृशेति सूत्रं न लगतीति फलितं भवति ।) मउत्तणं - ता. । माउत्तणं - मु. । ३. क्षयति वा । मध्ये च स्वरान्ताद्वेति प्रकृतिप्रत्यययोर्मध्ये ज्जः - ख. । ४. ओत्संयोगे । तैलादौ द्वित्वप्रसङ्गे द्वितीय० - ताटि. । ५. ओकारः । समासे वा - ताटि. । ६. अनुस्वारस्य व्यञ्जनत्वाश्रयणाद् धुटो धुटि स्वे वेति सलुक् - खटि.।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy