SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-१ अन्त्यव्यञ्जनस्य ॥ १.११ ॥ [जाव, ताव ] । यावत्, तावत् । आदेर्यो जः ॥ [जसो, तमो, जम्मो ) । यशस्, तमस्, जन्मन् । न्मो मः । अनादौ० - द्वित्वम् । सि → डो॥ [ सभिक्खू] । सत्-भिक्षु । क्षः खः क्वचित्तु छझौ । द्वितीयतुर्ययोः० - पूर्वः । सि । अक्लीबे सौ - दीर्घः ॥ [सज्जणो]। सत्-जन । कगटडेति तलुक् । अनादौ० - द्वित्वम् । नो णः । सि → डो॥ [एअगुणा] । एतद्-गुण ॥ [तग्गुणा] । तद्-गुण । करोति दलुक् । अनादौ० - द्वित्वम् । जस् । जस्शसोर्लुक् । जस्शस्ङसित्तोदोद्वामि दीर्घः ॥ १.११ ॥ न श्रदुदोः ॥ १.१२ ॥ [सद्दहिअं] । श्रुत्पूर्वो धाग् । श्रदो धो दहः । क्त । व्यञ्जनाददन्ते । क्ते - इः । सर्वत्रेति रलुक् ॥ [सद्धा] । श्रद्धौं । शषोः सः ॥ [उग्गयं, उन्नयं] । उद्गत, उद्नत । कगटडेति दलुक् । अनादौ० - द्वित्वम् । करोति । यश्रुतिः ॥ १.१२ ॥ निर्दुरोर्वा ॥ १.१३ ॥ [नीसहं] । निर्सह । रलुकि लुकि निरः - दीर्घः । सि → म् ॥ [ दुहिओ] । दुखिन्(त) । रलुकि दुःखदक्षिणतीर्थे वा - हः ॥ १.१३ ॥ १. स्नमदामशिरोनभ: - पुंस्त्वम् - दी. । २. बाहुलकात् न खघथधभाम् - हः - दी. | ३. श्रद्धा - श्रद्धानं भिदादयः - अप्रत्ययः । इडेत्पुसि चाऽऽतो लुक् - खटि. । ४. दुष्टानि खानि- इन्द्रियाणि सजातान्यस्य, तदस्य सजातेऽर्थे तारकादिभ्यः इतः - इतप्रत्ययः - खटि. ।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy