SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ १८७ सूत्रम्-४१०-४१६] प्राकृतप्रबोधः [ नयणसर ] । नयनशराः ॥ [तें संमुह संपेसिआ] । ते सम्मुखाः सम्प्रेषिताः ॥ देति । दांग्क् । अन्ति → न्ति । स्वराणां० - ए ॥ [तिरिच्छी ] । तिर्यचस्तिरिच्छिः । अम् । लुक् । स्यादौ दी० ॥ [घत्त] । घात । स्वराणां० । सेवादौ वा । लिङ्गमतन्त्रमिति स्त्रीत्वम् । अम् । लुक् । [पर] । परम् । एवंपरंसमंध्रुवं० ॥ एसी । इंण्क् । स्यति । युवर्णस्य गुणः । वय॑ति स्यस्य सः । कगचजेति तलुक् । स्वराणां स्वरा इत्यकारस्येकारेण सह ई ॥ रूसेसु । रुषच् । स्यामि । रुषादीनां दीर्घः । बाहुलकात् तक्ष्यादीनां छोल्लादय इति स्यामेरपि सुः । व्यञ्जनाद० । स्वराणां० - ए ॥ [रुट्ठी] । रुष्ट । अजातेः पुंसः - ङीः ॥ अणुणेइ । णींग अनुपूर्वः । सत्सामीप्ये सद्वद्वेति वर्तमाना तिव् ॥ ४.४१४ ॥ वाऽन्यथोऽनुः ॥ ४.४१५ ॥ बुड्डवि । मस्जेराउड्डणिउड्डबुड्ड० । क्त्व इइउइविअवयः ॥ [जलहु] । जल । ङसि । ङसेहू ॥ [ कहंतिहु] । कुतः । कुतसः कउकहंतिहु ॥ उट्ठीअउँ । उदष्ठकुक्कुरौ ॥ ४.४१५ ॥ कुतसः कउ-कहंतिहु ॥ ४.४१६ ॥ [ महु] । मम ॥ [कंतहो] । कान्त । ङसः सुहोस्सवः ॥ झुपडा । कुटीरक । शीघ्रादिनां झुपड ॥ १. सम्प्रेक्षिताः - ग. । २. बुड्डिवि - क.ख.मु. । ३. उट्ठिअओ - क. ख. ।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy